SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख बारभु शासन १ (अ) देवानंपिये पियदसि राजा सवपासंडानि च पवजितानि च घरस्तानि च पूजयति दानेन च विवाधाय च पूजाय पूजयति ने २ (ब) न तु तथा दानं व पूजा व देवानंपियो मंजते यथा किति सारवढी अस सवपा संडानं ( क ) सारवढी तु बहुविधा ३ ( ड ) तस तु इदं मूलं य वचिगुती किंति आत्पपासंडपूजा व परपासंडगरहा व नो भवे अप्रकरणझि लहुका व अस ४ तमि तमि प्रकरणे (ए) पूजेतया तु एव परपासंडा तेन तन प्रकरणेन (फ) एवं करूं आत्पपासंडं च वढयति परपासंडस च उपकरोति ५ (ग ) तदअथा करोतो आप्तपासंड च छणति परपासंडस च पि अपकरोति (ह) योहि कोचि आत्पपासडं पूजयति परपासंडं व गरहति ६ सर्व आत्पपासंडभतिया किंति आत्पपासंडं दीपयेम इति सो च पुन तथ करातो ___ आत्यपासंडं बाढतरं उपहनाति (इ) त समवायो एव साधु ७ किंति अञमंजस धर्म झुणारु च सुसुंसेर च (ज) एवं हि देवानंपियस इछा किति सवपासंडा बहुसुता च असु कलाणगमा च असु ८ ( क ) ये च तत्र तत प्रसंना तेहि वतव्यं (ल) देवानंपियो नो तथा दानं व पूजां व मंत्रते यथा किंति सारवढी अस सर्वपासडानं ( म ) बहका च एताय ९ अथा व्याफ्ता धंममहामाता च इथीझखमहामाता च वचभूमीका च अने च निकाया (न) अयं च एतस फल य आत्पपासंडवढीच होति धंमस च दीपना "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy