SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां तापित्रो अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात पिच्छि[पजि ] (?) बासकात् प्रसभप्रणता मित्राणां मैत्रकाणामतुल बलसंपन्नमण्डल भोग संसक्त प्रहारश तलब्धप्रतापर्यंता२ पोपनतदानमानार्जवोपार्जितानुरागाद नुरक्तमौलभृतैःश्रेणी लावास राज्यश्रिय-परमाहेश्वर श्री भटार्कादिव्यवच्छिन्न राजवशन्मातापित्रि 'च ३ रणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वितीयैबाहुरेव समदपरगज घटस्फोट प्रकाशितसत्त्वनिकषस्तत्प्रभावप्र ४ तारा तिचूडारत्नप्रभासंसक्तपादनखरश्मि संहतिस्स कलस्मृतिप्रणीतमासम्यक्परिपालनप्रजाहृदयरञ्जनादन्वर्थराजशब्दो रुप - ५ कान्तिस्थै गाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्का द्विराजोद घित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया 'त्रिणवदपास्ताशे ६ स्वकार्य्यफलप्रार्थनाधिकार्थप्रदाननन्दितविद्वत्सुहृत्मणयिहृदयः पादचारीब सकलभुवनमण्डलाभोगप्रमोदः परममाहे ७ वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनख मयूख संतानविसृतजाह्नवी जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रो [पजी ]व्यमान ८ संपद्रूपलोभादिवाश्रितः सरभसमें भिगामिकैर्गुणैस्सहजशक्ति शिक्षाविशेषविस्मापि - ताखिलवनुर्द्धरः प्रथमनरपति [ समतिसृ ष्टाना ९ मनुपालयिता धर्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारा तिपक्षलक्ष्मीप १० रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वर श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातःस्सकैलजगदानन्दनात्य ११ द्रुतगुणसमुदयस्थगित समयदिङ्मण्डलैः समरशतविजयशोभासनाथ मण्डलाप्रतिभासुरतरांसपठिोदूढगुरु मनोरथ १२ महाभारः सर्व्वविद्याधरा पर विभागाधिगमविमलमतिरपि सर्व्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्र लोका १३ गावगाम्भीर्य्यहृदयो [ प ] सुचरता तिशय सुव्यक्तपरमकल्याणस्वभाव खिली भूतकतयुगनृपतिपथविशोधनाधिगतोद [ प्रकीर्त्ति ] १४ नुपरोधो [ज्व] [छतरीकृतार्थ ] सुखसंपदुपसेवानिरूढधम्र्मादित्यद्वितियैनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्त [ [त्पादानुद्ध्यातः ! मृत-वंशान्मा-४ पितृ-५ द्वितीय- रूप. व तृण ८ वां शेष. १०५२। फल. ११ मामि १२ का दिनमण्डल: १५ सुचरिता स्वभाव: १६ वां द्वितीय. प्रतापात् -२ ७ वा धैर्य धैर्य आल माहेश्वरः 13 व िध्यातस्कल, १४ २३ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy