SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ " ध्रुवसेन २ जानां ताम्रपत्रो १५ संपादन करस तयैवोद्वहन् खेदसुखे रेतिभ्यामनायासितसत्वसंपत्तिः प्रभावसंपद्वशीकृतनृपतिशत शिरोरत्नच्छायोपगूढपादपीठोपि १६ परावज्ञाभमानैरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृत १७ निखिलभुवनामोदविमलगुणसंह तिप्रसभविघटितसकलकलिविलसितगतिन्नचजनाधिरोहिभिरशेषैर्दोषैरन [[ ]भृष्टात्युन्नतहृदयः प्र- १८ ख्यातपौरुषास्त्रकौशलातिशयगणा तिथविपक्षक्षितिपत्तिलक्ष्मी स्वयं ग्राहप्रकाशितप्रवीपुरुषप्रथम संख्याधिगमः परममाहेश्वरः श्रीखरम १९ हस्तस्य तनयः तत्मादानुयातः सकलविद्याधिगमविहित निखिल विद्वज्जनमन परितोषातिशयः सत्वसपद त्यागौदार्येण च विगतानुस - २० न्धानाशमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्र कलालचरित गह्वरविभागोपि परममद्रप्रकृतिर २१ [ क्र ] त्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरण प्रत्यलोदग्रबाहुर्दडविध्वंसित निखिलप्रतिपक्षद पदयः २२ स्वधनुप्रभाव परिभूतास्त्र कौशलाभिमान सकलनृपतिमण्डलाभिनन्दित्तशासनः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्प[T]दा २३ नुध्यातः सच्चरितातिशयितसकल पूर्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विणयानी मूर्तिमानिव पुरुषकारः परिवृद्धगु २४ णानुरागनिर्भरचित्तवृतिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगत कलाकलापः कान्तिमान् निर्वृतिहेतुरकलङ्कः कुमुदनाथः २५ प्राज्यप्रताप स्थगित दिगन्तरालप्रध्वन्सितध्वान्तराशिस्ततोदितः सविता प्रकृतिभ्यः परं प्रत्यय मत्वतमतिबहुतिथ २६ प्रयेोजनानुबंधमागमपरिपूर्णवदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुण पतरु बीजुं २७ वृद्धिविधानजनित[ संस्का ]र: [ सा ]धूनां राज्यसालातुरीयँ तन्त्रयेोरुभयोरपि निष्णातः प्रकृष्टविक्रमपि करुणामृदुहृदयः श्रुतवा २८ नप्यगर्वितः कान्तोपि प्रशर्मस्थिरसौहृदय्योपि निरसितादे । षत्रतामुदयसमयसमु पजनितजनतानुरागपरिपिहित २९ भुवनसमस्थित प्रथितबालादित्य द्वितीयनामा परममाहेश्वरः श्रीधुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिक सुख २ यो ज्ञाभिमान व सत्त्वसंपदा ४ व लोकचरित ५ वां विषयाणां पूर्ण विधानः ७ प शालातुरीय ८ पांच प्रशमी. "Aho Shrut Gyanam" १९७
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy