SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १७४ गुजरातना ऐतिहासिक लेख ४४ मालवके उच्यमानविष[ ये ] चन्द्रपुत्रकामे दक्षिणसीम्ति भक्तीशतप्रमाणक्षेत्रं यस्याघ[ 1 ]टनानि पूर्वतः धम्मणह४५ डिडकाग्रामकङ्कटः दक्षिणतो देवकुलपाट[क]ग्रामकङ्कटःअपरतः वीरतरमण्डलिम हत्चरक्षेत्रमर्यादा उत्तरपश्चि४६ मकोणे निर्गण्डीतडाकिकाउत्तरतःवीरतरमण्डली एवमेतच्चतुराघाटनविशुद्ध भ तीशतप्रमाणक्षेत्रं शो४७ सोपरिकर सभूतवातप्रत्यायं सधान्यहिरण्यादेयं सपशपराधै सोत्पद्यमानावीष्टकं - सर्वराजकीयानामह४८ स्तप्रक्षेपणीय पूर्वप्रत्तदेवब्रह्मदेयब्राह्मणविकतिरहितं भूमिच्छिद्रन्यायेनाचन्द्रार्का पर्णवक्षितिसरित्पर्व४९ तसमकालीन पुत्रपौत्रान्वयभाग्यं उदकातिसर्गेण धर्मदायोनिसृष्ट[ : Jयतोनयोरु चितया ब्रह्मदेयस्थित्या भुञ्जत५० कृषतः कर्षयतःप्रदिशतोवा न कैश्चिद्यासेधे वर्जितव्यमागामिभद्रनृपतिभिरप्यस्म द्वजैरन्यैा अनित्यान्यै[ श्व ]याण्य५१ स्थिर मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपा लयितव्यश्चेत्युक्तश्च ॥ बहुमिसुधाभु५२ क्ता राजमिस्सगरादिभिः [। ] यस्य यस्य यदा भूमिस्तस्य तस्य तदाफल[ 1 ] यानीह दारिद्यभयान्नरेन्द्रर्द्धनानि धर्मायतनीकृतानि[ 1 ] निभुक्तमाल्यप्रति५३ मानि तानि को नाम साधु : पुनराददीत ।। षष्टिवर्षसहस्र[1]णि स्वर्णे तिष्ठति भूमिदा : ।] आच्छेती चानुमन्ता च तान्येव नरके वसेदिति । दूतकोत्र राज५४ पुत्रश्रीखरग्रह [ : लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिवत्रभट्टिपुत्रदिविरपति स्कन्दमटेन । सं ३०० २० १ चैत्र ब ३ स्वहस्तो मम ।। वय कालीन वायसो २ वाय। कर पाया सदशापराधं ४ वाया णीयं ५ बाय। विंशति पाया तोः ८ वाया वंशवाय निर्मुक्त १० पाया आच्छेत्ता. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy