SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १८ सब्रह्मचारिणे यदेतत् (पू) भुक्तभुज्यमानकं तन्मपा ( या )पि मातापित्रोः पुण्याप्यायन (ना ) य १९ आत्मनश्चैहिकादे ( मु) मिकयथाभिलषितफलावाप्तिनिमित्तं पूर्खाचार स्थित्यानुज्ञातम् २० प ( य ) तोस्य पूर्बभुक्तिमांदया मुंजता ( तः ) कृषत ( : ) कर्षयतः प्रदिशतो वा न केनवि (चि) स्वल्पाप्या२१ व (1) धा विचारणा वा ( न ) कास्मिद्वंशजैरात (गा ) मिभद्रनृपति भिश्च वित्यान्यैश्वान्येस्थिरमोनुर्य्य २२ ता ( सा ) म ( मा ) न्यं च भूमिदानफलमक्गच्छद्भिरिय मस्मदनुमतिरनुम न्तव्या ( व्या) पि चात्र व्यासगीतः २३ श्लोकाभवन्ति (॥ * ) बहुभिर्वसुधा भुक्ता राजभि ( : * ) सगरादिभिः (। * ) यस्य यस्य यदा भूमिस्तस्य तस्य तदा २४ फलं (॥ * ) षष्टिवर्षसहस्राणि स्वर्गे मोदति भमिद् ( अ ) : ( 1 * ) आच्छे (त् * ) ता ( च ) चानुमन्त (न्ता ) चा ( च ) नान्ये ( तान्ये) व नरके वे (व) सेत् ( || *) २५ विछया ( विन्ध्या ) टवीष्वतीयासु शुस्क ( शुष्क ) कोटरवासिहन ( :) ( वासिनः ) (! *) कृष्णाहा (ह) यो हि जायन्ते भु (भू ) मिद (दा, यं हरन्ति ये ॥ २६ स्वहस्तो मम महासामन्तमहाराजध्रुवसेनस्य ( 1 ) दृतको रुद्रधरः (॥ * ) लिखितं किकक ( किककेन ) २७ सं २०० १० आ [छ ] ( आश्व) युज ज (ब १) १तरनारे विसन भीमेस.२ पायी चानित्यान्यैश्चर्यान्यस्थिरं मानुष्यं "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy