________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जो पढई जो अ निसुणई, उभओ कालंपि अजिअ-संति-थयं; न हु हुति तस्स रोगा, पुव्वुप्पन्ना वि णासंति. ३९ जइ इच्छह परम-पयं, अहवा कित्तिं सुवित्थडं भुवणे; ता ते-लुक्कुद्धरणे, जिण-वयणे आयरं कुणह. ४०
भक्तामर स्तोत्र - ७ भक्तामर-प्रणत-मौलि-मणि-प्रभाणा, मुद्योतकं दलित-पाप-तमो-वितानम्; सम्यक् प्रणम्य जिन-पाद-युगं युगादा, -वालम्बनं भव-जले पततां जनानाम् यः संस्तुतः सकल-वाङ्मय-तत्त्व-बोधादुद्भूत-बुद्धि-पटुभिः सुर-लोक-नाथैः; स्तोत्रैर्जगत्रितय-चित्तहरैरुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् बुद्ध्या विनापि विबुधार्चित-पादपीठ! स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम्; बालं विहाय जल-संस्थितमिन्दुबिम्ब, -मन्यः क इच्छति जनः सहसा ग्रहीतुम्! वक्तुं गुणान् गुणसमुद्र! शशाङ्ककान्तान्,
१७
For Private And Personal Use Only