________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कस्ते क्षमः सुर-गुरु- प्रतिमोऽपि बुद्ध्या; कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? सोऽहं तथापि तव भक्तिवशान्मुनीश !, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः; प्रीत्यात्म-वीर्यमविचार्य मृगो मृगेन्द्रं, नाभ्येति किं निजशिशोः परिपालनाऽर्थम्. अल्प- श्रुतं श्रुतवतां परिहास-धाम, त्वद्-भक्तिरेव मुखरीकुरुते बलान्माम् यत्कोकिलः किल मधौ मधुरं विरौति
तच्चारु-चूत-कलिका-निकरैकहेतुः त्वत्संस्तवेन भव - सन्तति - सन्निबद्धं, पापं क्षणात्क्षयमुपैति शरीरभाजाम्; आक्रान्त - लोकमलि-नीलमशेषमाशु, सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् मत्वेति नाथ! तव संस्तवनं मयेद, -मारभ्यते तनुधियापि तव प्रभावात् तो हरिष्यति सतां नलिनी- दलेषु,
१८
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४
५
६
७