________________
પા. ૧ સૂ. ૮] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[ ૨૯
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥ વિપર્યય એટલે ખોટું જ્ઞાન, જે વસ્તુના પોતાના સ્વરૂપમાં પ્રતિષ્ઠિત नथी. ८
भाष्य
स कस्मान्न प्रमाणम् ? यतः प्रमाणेन बाध्यते । भूतार्थविषयत्वात्प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथाद्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति ।
सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति, एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥८॥
એ પ્રમાણ કેમ નથી? કારણ કે પ્રમાણથી એનો બાધ થાય છે. ભૂતાર્થ(હયાત પદાર્થ)ને પ્રમાણ પોતાનો વિષય બનાવે છે. પ્રમાણથી અપ્રમાણનો બાધ થતો જોવામાં આવે છે. દાખલા તરીકે બે ચંદ્રનું દેખાવું, સાચા એક ચંદ્રના દેખાવાથી બાધિત થાય છે.
___ मा मविधा पांय ५वा (list)वाणी छे : सविधा, मस्मिता, २, द्वेष, मने ममिनिवेश (५iय) संशोछे. मे ४ पोतानi तम, भोड, મહામોહ, તામિસ્ર અને અંધતામિસ્ર નામોથી પણ જાણવામાં આવે છે. ચિત્તના મળની ચર્ચાના પ્રસંગે એમની ચર્ચા કરવામાં આવશે. ૮
तत्त्व वैशारदी विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानमित्यादि लक्षणम् । यज्ज्ञानप्रतिभासरूपं तद्रूपाप्रतिष्ठमेवातद्रूपप्रतिष्ठम् । यथाऽ श्राद्धभोजीति, अतः संशयोऽपि संगृहीतः । एतावांस्तु विशेषः - तत्र ज्ञानारूढेवाप्रतिष्ठितता द्विचन्द्रादेस्तु बाधज्ञानेन । नन्वेवं विकल्पोऽपि तद्रूपाप्रतिष्ठानाद्विचारतो विपर्ययः प्रसज्येतेत्यत आह- मिथ्याज्ञानमिति । अनेन हि सर्वजनीनानुभवसिद्धो बाघ उक्तः । स चास्ति विपर्यये न तु विकल्पे । तेन व्यवहारात् । पण्डितरूपाणामेव तु विचारयतां तत्र बाधबुद्धेरिति । चोदयति- स कस्मात्र प्रमाणम् । नोत्तरेणोपजातविरोधिना ज्ञानेन पूर्वं बाधनीयमपि तु पूर्वेणैव प्रथममुपजातेनानुप