________________
પા. ૨ સૂ. ૫૨] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી [ २६७ यत्तदाचक्षते-महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्त इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद् दुर्बलं भवति प्रतिक्षणं च क्षीयते । तथा चोक्तम्- तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्येति ॥५२॥
પ્રાણાયામોનો અભ્યાસ કરનાર યોગીનું વિવેકજ્ઞાનને આવરણ કરતું કર્મ ક્ષીણ થાય છે. આ વિષે કહ્યું છે :- “મહામોહમય ઇન્દ્રજાળથી પ્રકાશશીલ સત્ત્વનું આવરણ કરીને, એને અકાર્યમાં જોડે છે’” આવું એનું પ્રકાશને આવરણ કરતું કર્મ, જે એના સંસારબંધનનું કારણ છે, એ પ્રાણાયામના અભ્યાસથી નબળું બને છે અને પ્રતિક્ષણ ક્ષીણ થતું જાય છે. વળી કહ્યું છે ઃ- “પ્રાણાયામથી શ્રેષ્ઠ કોઈ તપ નથી. એનાથી મળોની વિશુદ્ધિ અને જ્ઞાનની દીપ્તિ થાય છે. પર तत्त्व वैशारदी
प्राणायामस्यावान्तरप्रयोजनमाह - ततः क्षीयते प्रकाशावरणम् । आव्रियतेऽनेन बुद्धिसत्त्वप्रकाश इत्यावरणं क्लेशः पाप्मा च । व्याचष्टे - प्राणायामानिति । ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्त्वप्रकाशः । विवेकस्य ज्ञानं विवेकज्ञानम् । विवेकज्ञानमावृणोतीति विवेकज्ञानावरणीयम् । भव्यगेयप्रवचनीयादीनां (अष्टाध्यायी ३।४।६८) कर्तरिनिपातनस्य प्रदर्शनार्थत्वात्कोपनीयरञ्जनीयवदत्रापि कर्तरि कृत्यप्रत्ययः । कर्मशब्देन तज्जन्यमपुण्यं तत्कारणं च क्लेशं लक्षयति । अत्रैवागमिनामनुमतिमाह - यत्तदाचक्षत इति । महामोहो राग: । तदविनिर्भागवर्तिन्यविद्यापि तद्ग्रहणेन गृह्यते । अकार्यमधर्मः । ननु प्राणायाम एव चेत्पाप्मानं क्षिणोति कृतं तर्हि तपसेत्यत आह-दुर्बलं भवतीति । न तु सर्वथा क्षीयते । अतस्तत्प्रक्षयाय तपोऽपेक्ष्यत इति । अत्राप्यागमिनामनुमतिमाह तथा चोक्तमिति । मनुरप्याहप्राणायामैर्दहेद्दोषान् (६।७२ ) इति । प्राणायामस्य योगाङ्गता विष्णुपुराण उक्ता
प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यः ।
प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥
परस्परेणाभिभवं प्राणापानौ यदानिलौ ।
कुरुतस्तद्विधानेन तृतीयं संयमात्तयोः ||६/७ ४० - ४१) इति ॥५२॥ “ततः क्षीयते प्राशावरसम्” सूत्रथी प्राणायामनुं गौए। प्रयोशन 5हे छे. બુદ્ધિસત્ત્વના પ્રકાશને ઢાંકે એને આવરણ, ક્લેશ કે પાપ કહે છે . “प्राणायामानभ्यस्यतः..." वगेरेथी भाष्यार सूत्रनी व्याप्या रे छे. नाथी વસ્તુ જણાય એને જ્ઞાન કે બુદ્ધિસત્ત્વનો પ્રકાશ કહે છે. વિવેકનું જ્ઞાન આવૃત કરે खेने विवेऽज्ञानवरशीय (दुर्भ) उहे छे. "लव्यगेयप्रवयनीय..." ( अष्टाध्यायी.