________________
२०६ ]
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. २०
કહેવામાં આવી છે. વિશેષોનું બીજા તત્ત્વોમાં પરિણામ કેમ ન કહ્યું ? એના જવાબમાં “ન વિશેષેભ્યઃ પરં તત્ત્વાન્તરમસ્તિ'... વગેરેથી કહે છે કે વિશેષોથી આગળ કોઈ પરિણામ નથી, માટે એ કહ્યું નથી. વિશેષો અપરિણામી છે ? જો खेभ होय तो नित्य गाय सेना ४वाजमां "तेषां तु...” वगरेथी उहे छे } એમનાં ધર્મ, લક્ષણ અને અવસ્થારૂપ પરિણામો થાય છે. ૧૯
व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते - दृश्य समभव्यं. હવે દ્રષ્ટાના સ્વરૂપનો નિશ્ચય કરવા માટે આ સૂત્ર આરંભાય છે
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥ द्रष्टा हेशिमात्र (हेड्शतिमात्र) भने शुद्ध होवा छतां (जुद्धिना ) प्रत्ययो ( ज्ञानो ) ने (पोतानाम) तुखे छे. २०
भाष्य
दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न तावत्सरूपः । कस्मात् ? ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिः, तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति ।
I
सदा ज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात् ? न हि बुद्धिश्च नाम पुरुषविषयश्च स्याद् गृहीता ऽगृहीता चेति सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं ततश्चापरिणामित्वमिति । किं च परार्था बुद्धिः संहत्य कारित्वात्, स्वार्थः पुरुष इति । तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इति । अतो न सरूपः । अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः । कस्मात् ? शुद्धोऽप्यसौ प्रत्ययानुपश्यः यतः प्रत्ययं बौद्धमनुपश्यति । तमनुपश्यन्नतदात्मापि तदात्मक इव प्रत्यवभासते । तथा चोक्तम् - अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥२०॥