________________
પા. ૧ સૂ. ૩૨ ] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[૮૭
सहभुवोः सव्येतरविषाणयोरिवाभावादसहभुवोरपि प्रत्युत्पन्नाश्रयत्वायोगात् । न ह्यतीतानागतौ व्यासज्ज्य प्रत्युत्पन्नं वर्तितुमर्हतः । तस्मात्संतानेन वा कार्यकारणभावेन वा स्वाभाविकेनानुपहिताः परमार्थसन्तः प्रत्यया: परस्परासंस्पर्शित्वेन स्वसंतानवर्तिभ्यः परसंतानवतिभ्यो वा प्रत्ययान्तरेभ्यो न भिद्यन्ते । सोऽयं गोमयं च पायसं चाधिकृत्य प्रवृत्तो न्यायः - गोमयं पायसं गव्यत्वादुभयसिद्धपायसवदिति । तमाक्षिपति न्यायाभासत्वेन ततोऽप्यधिकत्वादिति । न चात्र कृतनाशाकृताभ्यागमचोद्यम् । यतश्चित्तमेव कर्मणां कर्तृ तदेव तज्जनिताभ्यां सुखदुःखाभ्यां युज्यते । सुखदुःखे च चितिच्छायापन्नं चित्तं भुङ्क्त इति पुरुषे योगाभिमानश्चितिचित्तयोरभेदग्रहादिति । स्वप्रत्ययं प्रतीत्य समुत्पन्नानां स्वभाव एवैषां तादशो यत्त एव स्मरन्ति फलं चोपभुञ्जते न त्वन्ये । न च स्वभावो नियोगपर्यनुयोगावर्हति, एवं भवतु मैवं भूदिति वा कस्मात्रैवमिति वेति ।
यः पूर्वोक्ते न परितुष्यति तं प्रत्याह-किं च स्वात्मेति । उदयव्ययधर्माणामनुभवानामनुभवस्मृतीनां च नानात्वेऽपि तदाश्रयमभिन्नं चित्तमहमिति प्रत्ययः प्रतिसंदधानः कथमत्यन्तभिन्नान्प्रत्ययानालम्बेत् । ननु ग्रहणस्मरणरूपकारणमेवपारोक्ष्यापरोक्ष्यरूपविरुद्धधर्मसंसर्गाद्वा न प्रत्यभिज्ञानं नामैक: प्रत्ययो यतः प्रत्ययिनश्चित्तस्यैकता स्यादित्यत आह-स्वानुभवेति । ननु कारणभेदविरुद्धधर्मसंसर्गावत्र बाधकावुक्तावित्यत आह-न च प्रत्यक्षस्येति । प्रत्यक्षानुसारत एव सामग्रयभेदः पारोक्ष्यापरोक्ष्य-धर्माविरोधश्चोपपादितो न्यायकणिकायाम् । अक्षणिकस्य चार्थक्रिया न्यायकणिकाब्रह्म-तत्त्वसमीक्षाभ्यामुपपादितेति सर्वमवदातम् ॥३२।।
“અતે” વગેરેથી કહેલી વાતનો ઉપસંહાર કરતું સૂત્ર પ્રસ્તુત કરે છે. અથ એટલે કહેલા અર્થ પછી, એનો ઉપસંહાર કરતું આ સૂત્ર છે, એમ સંબંધ સમજવો જોઈએ. “સમાધિપ્રતિપક્ષાએથી શાથી નિરોધ કરવો જોઈએ, એનો હેતુ કહે છે. જો કે ઈશ્વરપ્રણિધાનરૂપ અભ્યાસ માત્ર કહ્યો છે, છતાં એનો સહકારી હોવાના કારણે વૈરાગ્યનું પણ ગ્રહણ કરવું જોઈએ એવું “તાભ્યાં” એટલે “અગાઉ કહેલા લક્ષણોવાળા અભ્યાસ અને વૈરાગ્ય વડે નિરોધ કરવો જોઈએ.”થી કહે છે. “તત્ર” એટલે એ બે અભ્યાસ અને વૈરાગ્યમાંથી હમણાં જ ચર્ચેલા અભ્યાસ વિષે हे छे. “तत्प्रतिषेधार्थम्..." वगैरे सूत्र छे. प्रस्तुत संहलमा मातुं होवाथी
એક તત્ત્વ” એટલે ઈશ્વર એમ સમજવું જોઈએ. વૈનાશિકો (બૌદ્ધો)ના મત પ્રમાણે બધું ચિત્ત એકાગ્ર જ છે, જરા પણ વિક્ષિપ્ત નથી. તેથી એ વિષેના ઉપદેશો અને प्रवृत्तिमो व्यर्थ छ, भेj “यस्य तु..." वगेरेथा : छ. ना मत प्रभारी में