SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ | धुपि -3 मध्य.-3 | ८९ સોમિલની દિશાપોષિક સાધના :|११ तए णं सोमिले माहणरिसी पढमछट्ठक्खमणपारणंसि आयावणभूमीए पच्चोरुहइ. पच्चोरुहित्ता वागलवत्थणियत्थे जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता किढिणसंकाइयं गेण्हइ, गेण्हित्ता पुरत्थिमं दिसिं पोक्खेइ पोक्खेत्ता एवं वयासी- अहो णं पुरत्थिमाए दिसाए सोमे महाराया! पत्थाणे पत्थियं अभिरक्खउ सोमिल- माहणरिसिं, अभिरक्खउ सोमिलमाहणरिसिं । जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि य ताणि अणुजाणउ त्ति कटु पुरत्थिमं दिसं पसरइ, पसरित्ता जाणि यतत्थ कंदाणि य जावहरियाणि यताइंगेण्हइ, गेण्हित्ता किढिणसंकाइयगं भरेइ, भरित्ता दब्भे य कुसे य पत्तामोडं च समिहाओ कट्ठाणि य गेण्हेइ, गेण्हित्ता जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता किढिणसंकाइयगं ठवेइ, ठवेत्ता वेई वड्डेइ, वड्वेत्ता उवलेवणसम्मज्जणं करेइ, करेत्ता दब्भकलस-हत्थगए जेणेव गंगा महाणई तेणेव उवागच्छइ उवागच्छित्ता गंगं महाणई ओगाहइ ओगाहित्ता जलमज्जणं करेइ, करेत्ता जलकिडं करेइ, करेत्ता जलाभिसेयं करेइ, करेत्ता आयंते चोक्खे परमसुइभूए देवपिउकयकज्जे दब्भकलसहत्थगए गंगाओ महाणईओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता दब्भे य कुसे य वालुयाए य वेइं रएइ, रएत्ता सरयं करेइ, करेत्ता अरणिं करेइ, करेत्ता सरए णं अरणिं महेइ, महेत्ता, अग्गि पाडेइ, पाडेत्ता अग्गि संधुक्केइ, संधुक्कित्ता समिहा कट्ठाणि पक्खिवइ, पक्खिवित्ता अग्गि उज्जालेइ, उज्जालेत्ता अग्गिस्स दाहिणे पासे सत्तंगाई समादहे, तं जहा सकथं वक्कलं ठाणं, सेज्जभंडं कमंडलुं । दण्डदारूं तहप्पाणं, अह ताई समादहे ॥ १ ॥ महुणा य घएण य तंदुलेहि य अग्गि हुणइ । चळं साहेइ, साहित्ता बलि वइस्सदेवं करेइ, करेत्ता अतिहिपूयं करेइ, करेत्ता तओ पच्छा अप्पणा आहारं आहारेइ । ભાવાર્થ :- ત્યાર પછી તે સોમિલ બ્રાહ્મણે પ્રથમ છઠના પારણાના દિવસે આતાપના ભૂમિથી નીચે
SR No.008777
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorKiranbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages228
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy