SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ | છઠ્ઠ પદ : વ્યુત્ક્રાંતિ (२) यतुविशति द्वार : २४ मां पति-भरानो विरSIG:११ रयणप्पभा-पुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता । भावार्थ:-प्रश्न- भगवन ! रत्नप्रभा पृथ्वीना नैयिकीनो 64पात-उत्पत्तिनो वि२४ो છે? ઉત્તર– હે ગૌતમ! તેની ઉત્પત્તિનો વિરહકાલ જઘન્ય એક સમય અને ઉત્કૃષ્ટ ૨૪ મુહૂર્તનો છે. |१२ सक्करप्पभा-पुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता? गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं सत्त राइंदियाणि । भावार्थ:-प्रश्न-भगवन! शरामा एथ्वीना नरयिडीनो 64पात वि२४ा दो छ? 612હે ગૌતમ! જઘન્ય એક સમય અને ઉત્કૃષ્ટ સાત રાત્રિ-દિવસનો છે. १३ वालुयप्पभा-पुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं अद्धमासं । भावार्थ:-- भगवन! वासुप्रमा पृथ्वीना नैयिडीनो पात विदो छ? 612હે ગૌતમ! જઘન્ય એક સમય અને ઉત્કૃષ્ટ અદ્ધમાસ–૧૫ અહોરાત્રિનો છે. |१४ पंकप्पभा-पुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं मासं । भावार्थ:-प्रश्न- हे भगवन् ! पंप्रमा पृथ्वीना नैविडीनो 64पात वि२७ सो छ ? 612હે ગૌતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ એક માસનો છે. १५ धूमप्पभा-पुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं दो मासा । भावार्थ:-प्रश्न- भगवन् ! धूमप्रभा पृथ्वीना नरयिओनो 64पात विराम लोछ ? 6त्तरહે ગૌતમ! જઘન્ય એક સમય અને ઉત્કૃષ્ટ બે માસનો છે. १६ तमा-पुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं चत्तारि मासा । भावार्थ:-प्रश्न- भगवन् ! तम:प्रमा पृथ्वीना नैयिडीनो पात वि२६4 240 छ ? 612હે ગૌતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ ચાર માસનો છે. [१७ अहेसत्तमा-पुढविणेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एग समय, उक्कोसेणं छम्मासा । भावार्थ:-प्रश्न- भगवन् ! तमस्तमा पृथ्वीना नैयिानो पात वि२४ 240 छ? 612હે ગૌતમ ! જઘન્ય એક સમય અને ઉત્કૃષ્ટ છ માસનો છે.
SR No.008773
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorSudhabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages580
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy