SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ | १५४ । શ્રી પન્નવણા સૂત્ર: ભાગ-૧ दिव्वेण संहणणेण = हिव्य संघया। युत. हेवोनुं वैठियशरी२ अस्थि, म°°0 माहि सात धातुथी રહિત હોય છે. તેથી તેમાં હાડકાંની મજબૂતાઈ રૂપ સંઘયણ હોતું નથી, પરંતુ દેવોની શક્તિ વિશેષની अपेक्षा तेने संघयए। रघुछ.वृत्ति आरे तेनु स्पष्टी४२९॥ ४थु छ. शक्तिविशेषमपेक्ष्यं संहननेनेव संहननेन न तु साक्षात् संहननेन, देवानां संहननासंभवात्, संहननं हि अस्थि रचनात्मकं, न तु देवानां अस्थीति सन्ति। महड्डिया = महद्धि- महतीऋद्धि भवनपरिवारादिकां ते महर्द्धिकाः । भवन बने विशाण परिवार माहिनी द्विमहान डोयतेने भडxि छ. महज्जुइया = महती द्युति-शरीरगता आभरणगता च येषामिति महाद्युतयः । शरीरात अनेसामरागत ते४नी प्रवणताने महाधुति छ. महब्बला महद् बलं-शरीरः प्राणो येषां ते महाबलाः । शारीरिना सामने भाषण छ. महायसा = महद्यशख्यातिर्येषां ते महायशः । दोभा यती ध्याति-प्रसिद्धिने महायश छे. महाणुभागा = महानुभाग: सामर्थ्य शापानुग्रहविषयं येषां ते महानुभागाः । ॥५मने अनुग्रह ४२वान महान सामर्थ्य धरावना२ने महानुभा छे. महासोक्खा = महत् सौख्यं प्रभूतसद्वैद्योदयवशाद् येषां ते महासौख्याः । शुमना मध्ये ने महान सुपनो अनुभव थतो डोयतेने महासुनी छे. ભવનવાસીઓના મુકુટ અને આભૂષણોમાં અંકિત ચિત - અસુરકુમારાદિના ઓળખાણ માટે ચિહ્ન બતાવ્યાં છે. જે મૂળપાઠમાં સ્પષ્ટ છે. આ ચિહ્નો મુકુટ તથા અન્ય આભૂષણોમાં અંકિત હોય છે. વાણવ્યંતર દેવોનાં સ્થાનઃ४५ कहि णं भंते ! वाणमंतराणं देवाणं पज्जत्ताअपज्जत्ताणं ठाणा पण्णत्ता? कहिणं भंते । वाणमंतरा देवा परिवसंति? गोयमा । इमीसे रयणप्पभाए पढवीए रयणामयस्स कंडस्स जोयणसहस्स-बाहल्लस्स उवरिं एगंजोयणसयं ओगाहित्ता हेट्ठा वि एगंजोयणसयं वजेत्ता मज्झे अट्ठसुजोयणसएसु, एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेज्ज णगरावाससयसहस्सा भवंतीति मक्खायं । तेणं भोमेज्जा णगरा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकण्णिया-संठाणसंठिया उक्किण्णंतरविउलगंभीस्खायपरिहा पागास्अट्टालयकवाङ-तोरणपडिदुवारदेसभागा जंत सयग्धिमुसलमुसुंढिपरियारिया अओज्झा सयाजया सयागुत्ता अडयालकोट्ठगरइया अडयाल कयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्त चंदणदद्दरदिण्णपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसक्तविउलवट्टवग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फ पुंजोवयार कलिया कालागरु-पवरकुंदुरुक्क तुरुक्कधूवमघमर्चेतगंधुद्धयाभिरामा सुगंध-वरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणइया पडागमालाउलाभिरामा सव्वरयणामया अच्छा सण्हा लण्हा घटा मट्ठा णीरया णिम्मला णिपंका णिक्कंकडच्छाया सप्पभा समरीइया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थणंवाणमंतराणं
SR No.008772
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorSudhabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages538
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy