SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ | 538 શ્રી જીવાજીવાભિગમ સત્ર લંબાવીને પાછળના બંને પગોને સંકોચીને બેસે છે ત્યારે તેના મસ્તકનો ભાગ ઉન્નત અને પાછળનો ભાગ નીચો દેખાય છે તેમાં બેઠેલા સિંહના આકારનો છે. તેમજ તે પર્વત અર્ધા જવ આકારે સ્થિત છે. આ પર્વત સંપૂર્ણ સુવર્ણમય છે. આકાશ અને સ્ફટિક મણિ જેવો નિર્મળ, સ્નિગ્ધ થાવત શોભાયમાન છે. તેની બંને બાજુએ બે પાવરવેદિકા અને બે વનખંડ પર્વતને ઘેરીને રહેલા છે. પાવરવેદિકા અને વનખંડનું વર્ણન પૂર્વવત્ જાણવું. | 39 सेकेणटेणं भंते ! एवं वुच्चइ- माणुसुत्तरे पव्वए, माणुसुत्तरे पव्वए? गोयमा ! माणुसुत्तरस्सणं पव्वयस्स अंतो मणुया उप्पि सुवण्णा बाहिं देवा / अदुत्तरंच णं गोयमा ! माणुसुत्तरं पव्वयं मणुया ण कयावि वीइवइसु वा वीइवयंति वा वीइवइस्संति वा णण्णत्थ चारणेहिं वा विज्जाहरेहिं वा देवकम्मुणा वा वि, सेतेणटेणं गोयमा !माणुसुत्तरे पव्वए, माणुसुत्तरे पव्वए / अदुत्तरं च णं जावणिच्चे त्ति। ___ जावंच णं माणुसुत्तरे पव्वए तावंच णं अस्सि लोए त्ति पवुच्चइ, जावंच णं वासाइंवा वासधराइंवा तावं च णं अस्सि लोएत्ति पवच्चड.जावंच णंगेहाइंवा गेहावणाईवातावंचणंअस्सिलोए त्ति पवुच्चइ, जावंचणगामाइ वा जावसण्णिवेसाइ वातावंचण अस्सिलोएत्ति पकुच्चइ,जावंचण अरहता चक्कवट्टी बलदेवा वासुदेवा पडिवासुदेवा चारणा विज्जाहरा समणा समणीओसावया सावियाओमणुया पगइभद्दगा विणीया तावंच णं अस्सि लोए त्ति पवुच्चइ / जावंच णंसमया इवा आवलिया इवा आणपाणुइ वा थोवाइवा लवाइवा मुहुत्ताइवा दिवसा इवा अहोरत्ताइवा पक्खा इवा मासा इवा उऊ इवा अयणा इवा संवच्छराइवा जुगाइ वा वाससयाइवा वाससहस्सा इवावाससयसहस्सा इवा पुवंगा इवा पुव्वाइवा तुडियंगाइवा, एवं पुव्वे तुडिए अडडे अववे हुहुए उप्पले पउमे णलिणे अत्थणिउरे अउए पउए णउए चूलिया सीसपहेलिया / जावंच णं सीसपहेलियंगेइ वा सीसपहेलियाइ वा पलिओवमेइ वा सागरोवमेइ वा अवसप्पिणीइ वा ओसप्पिणीइवा तावंच णं अस्सि लोए त्ति पवुच्चइ / जावंचणं बादरे विज्जुकारे बायरे थणियसद्देतावंचणं अस्सि लोएत्ति पवुच्चइ, जावंचणं बहवे ओराला बलाहका संसेयंति समुच्छति वासंवासंति तावंचणं अस्सि लोए त्ति पवुच्चइ, जावंच णं बायरे तेउकाए तावंचणं अस्सिलोए त्ति पवुच्चइ, जावं चणं आगराइंवा णईओवा णिहीइ वा तावंच णं अस्सिलोएत्ति पवुच्चइ जावंचणं अगडाइवा तडागा इवातावंच णं अस्सि लोए त्ति पवुच्चइ / जावंचणं चदोवरागा इवा सूरोवरागा इवा चंदपरिएसा इवा सूरपरिएसा इवा पडिचंदा इवा पडिसूरा इवा इंदधणू इवाउदगमच्छेइवा कपिहसियाइवातावंचणंअस्सिलोएत्ति पकुच्चइ। जावंच णंचंदिमसूरिय गहणक्खक्त तारारूवाणंअभिगमण-णिग्गमण-वुड्डिणिव्वुड्डिअणवट्ठिय
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy