SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ | प्रतिपत्ति-3:४पूतीपारि | ४२१ । बहुमज्झदेसभाए तेणेव उवागच्छइ जा चेव दाहिणिल्लवत्तव्वया सा चेव सव्वंजाव पुरथिमिल्ले दारे, दाहिणिल्ला खंभपती तं चेव सव्वं । जेणेव उत्तरिल्ले दारे मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाएतंचेव सव्वं, पच्चथिमिल्ले दारे, उत्तरिल्ले दारे पुरथिमिल्लेदारे, दाहिणिल्ला खंभपति सेसंतं चेव सव्वं । जेणेव सिद्धायतणस्स उत्तरिल्ले दारे तं चेव, जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ तंचेव, जेणेव पुरथिमिल्ले मुहमंडवे जेणेव पुरथिमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ तंचेव, पुरथिमिल्लस्स मुहमंडवस्स दाहिणिल्लेदारे, पच्चत्थिमिल्ला खंभपती, उत्तरिल्ले दारे, पुरथिमिल्लेदारेतंचेव। जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एवं थूभे, जिणपडिमाओ चेइयरुक्खा, महिंदज्झया णंदापुक्खरिणी तंचेव। जेणेव सभा सुहम्मा तेणेव उवागच्छइ, सभंसुहम्मं पुरथिमिल्लेणं दारेणं अणुपविसइ, जेणेव माणवए चेइयखभेजेणेव वइरामए गोलवट्टसमुग्गेतेणेव उवागच्छइ, उवागच्छइत्ता लोमहत्थगंपरामुसइ, वइरामए गोलवट्टसमुगएलोमहत्थेणपमज्जइ, वइरामएगोलवट्टसमुगए विहाडे, जिणसगहाओलोमहत्थेण पमज्जइ, सुरभिणा गधोदएणं पक्खालेइ, पक्खालित्ता अग्गेहिं वरेहिं गधेहि य मल्लेहि य अच्चेइ, धूवं दलयइ, जिणसकहाओ वइरामएसु गोलवट्टसमुग्गएसु पडिणिक्खवइ माणवगं चेइयखभंलोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फारुहणंजावधूवंदलयइ । जेणेव सीहासणे तेणेव उवागच्छइ तंचेव जाव धूवंदलयइ । जेणेव देवसयणिज्जेतंचेव जाव धूवंदलयइ । जेणेव खुड्डागमहिंदज्झए तं चेव जाव धूवंदलयइ । जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ, लोमहत्थगंपरामुसइ पहरणकोसंचोप्पालंलोमहत्थएणपमज्जइ, दिव्वाए दगधाराए सरसेणगोसीस चंदणेण चच्चए दलयइ, पुप्फारुहण आसत्तोसत्त जाव धूवंदलया। जेणेव सभाए सुहम्माए बहुमज्झदेसभाए, जेणेव मणिपेढिया जेणेव देवसणिज्जेतेणेव उवागच्छइ, लोमहत्थगं पारमुसइ, देवसयणिज्जच मणिपेढियं च लोमहत्थएणं पमज्जइ जाव धूवंदलयइ । जेणेव उववायसभाए दाहिणिल्लेदारेतेणेव उवागच्छइ एवंतहेव सिद्धायतण सरिसंजाव जेणेव पुरथिमिल्ला यंदा पुक्खरिणी, जेणेव हरए तेणेव उवागच्छइ, तोरणे य तिसोवाणे य सालभजियाओ य वालरूवए य तहेव। जेणेव अभिसेयसभा, तेणेव उवागच्छइ तहेव सीहासणंच मणिपेढियंच, सेसतहेव सिद्धायतण सरिसंजाव पुरथिमिल्लाणदा पक्खरिणी। जेणेव अलकारियसभातेणेव उवागच्छइ जहा अभिसेयसभा तहेव सव्व। जेणेव ववसायसभा तेणेव उवागच्छइ, तहेव लोमहत्थयं परामुसइ पोत्थयरयणं लोम हत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अग्गेहिं वरेहि य गंधेहि मल्लेहि य अच्चेइ, मणिपेढियंसीहासणंय सेसंतंचव। जेणेव पुरथिमिल्ला णंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ, तोरणे य तिसोवाणेय सालभंजियाओ य वालरूवए य तहेव। जेणेव बलिपीढ़तेणेव उवागच्छइ बलिविसज्जणं करेइ, आभिओगिए देवे सदावेइ सदावित्ता एवंवयासी ___खिप्पामेव भो देवाणुप्पिया ! विजयाए रायहाणीए सिंघाडएसुतिएसुचउक्केसुचच्चरेसुचउमुहेसु महापहेसुपागारेसुअट्टालएसुचरियासुदारेसुगोपुरेसुतोरणेसुआरामेसुउज्जाणेसुवणेसुवणराईसुकाणणेसु वणसंडेसुअच्चणियंकड़, अच्चणियंकरेत्ता एवमाणत्तिय खिप्पामेव पच्चप्पिणह । तएणते आभिओगिया देवा विजएणं देवेणं एवंवुत्ता समाणा जाव पडिसुणित्ता विजयाए रायहाणीए सिंघाडएसुतिएसुचउक्कएसु चच्चरेसुचउम्मुहेसुमहापहेसुपागारेसुअट्टालएसुचरियासुदारेसुगोपुरेसुतोरणेसुआरामेसु उज्जाणेसुवणेसु वणराईसुकाणणेसुवणसंडेसुअच्चणियंकरैति, जेणेव विजए देवे जाव पच्चप्पिणति।
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy