SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ પ્રતિપત્તિ-૧ | ८७ । १३५ तेसिं णं भंते ! जीवाणं कइ सरीरा पण्णत्ता ? गोयमा ! पंच सरीरा,तं जहाओरालिए जावकम्मए । सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागंउक्कोसेणं तिण्णि गाउयाई । छच्चेव संघयणा, छस्संठाणा। भावार्थ:-प्रश्न- भगवन् ! ते पाने 240 शरीर डीय छ ? 6१२- गौतम! तेने पांय शरीर હોય છે– ઔદારિક યાવત કાર્પણ. તેના શરીરની અવગાહના જઘન્ય અંગુલનો અસંખ્યાતમો ભાગ અને ઉત્કૃષ્ટ ત્રણ ગાઉની છે, તેને છ સંઘયણ અને છ સંસ્થાન હોય છે. १३६ तेणं भंते !जीवा किं कोहकसाई जावलोभकसाई अकसाई ? गोयमा!सव्वे वि। भावार्थ:-प्रश्न-उमगवन्! ते शुओषायी यावत् सोमषायी अथवा षायी छ? 612હે ગૌતમ! તે ક્રોધકષાયી યાવત લોભકષાયી હોય છે અને અકષાયી પણ હોય છે. १३७ तेणं भंते !जीवा किं आहारसण्णोवउत्ता जावलोभसण्णोवउत्ताणोसण्णोवउत्ता? गोयमा ! सव्वे वि। ભાવાર્થ :- પ્રશ્ન- હે ભગવન્! તે જીવ શું આહાર સંશોપયુક્ત યાવત લોભ સંશોપયુક્ત અથવા નોસંશોપયુક્ત હોય છે? ઉત્તર–હે ગૌતમ!તે ચારે સંશોપયુક્ત હોય છે અને નોસંશોપયુક્ત પણ હોય છે. १३८ तेणंभते !जीवा किंकण्हलेसाय जावअलेसा? गोयमा !सवेवि। सोइदियोवउत्ता जावणोइदियोवउत्ता वि।। सव्वे समुग्घायातं जहा- वेयणासमुग्घाए जावकेवलिसमुग्घाए । सण्णी वि णोसण्णी वि असण्णी वि । इत्थिवेया वि जावअवेया वि । पंच पज्जत्ती,तिविहा वि दिट्ठी, चत्तारिदसणा,णाणी वि अण्णाणी वि । जेणाणी ते अत्यगइया दुणाणी,अत्थेगइया तिणाणी, अत्थेगइया चउणाणी, अत्थेगइया एगणाणी। जे दुणाणी ते णियमा आभिणिबोहियणाणी, सुयणाणी य । जे तिणाणी ते आभिणिबोहियणाणी,सुयणाणी,ओहिणाणीय अहवा आभिणिबोहियणाणी,सुयणाणी, मणपज्जवणाणीय । जेचउणाणीतेणियमा आभिणिबोहियणाणी,सुयणाणी, ओहिणाणी, मणपज्जवणाणी य । जे एगणाणी तेणियमा केवलणाणी। एवं अण्णाणी विदुअण्णाणी,तिअण्णाणी। मणजोगी विवइजोगी वि,कायजोगी वि, अजोगी वि । दुविहे उवओगे, आहारो छद्दिसिं। खवाओणेरइएहि अहेसत्तमवज्जेहि,तिरिक्खजोणएहिंतोखवाओअसंखेन्जवासाउय वज्जेहिं, मणुस्सेहिं-अकम्मभूमग-अंतरदीवग-असंखेज्जवासाउयवज्जेहिं, देवेहिंसव्वेहि। ठिई जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाई, दुविहा वि मरति, उववट्टित्ता णेरइएसु जावअणुत्तरोववाइएसु, अत्थेगइया सिझति जावअंतं करैति । भावार्थ:-प्रश्न- भगवन् ! ते शुं शी यावत् शुसवेशी अथवा मवेशी डोय छ ? उत्तर-3 ગૌતમ!તે જીવો છએ છ લેશી હોય અથવા અલેશી પણ હોય છે. તે શ્રોતેન્દ્રિય ઉપયુક્ત યાવતુ સ્પર્શેન્દ્રિય
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy