________________
शत-१७ : देश -१
નરકમૃથ્વી, નરકાવાસોની સંખ્યા અને વિસ્તાર:
२ रायगिहे जावएवं वयासी-कइणं भंते ! पुढवीओ पण्णत्ताओ? गोयमा !सत्त पुढवीओ पण्णत्ताओ,तजहा-रयणप्पभा जावअहेसत्तमा। ભાવાર્થ - પ્રશ્ન- રાજગૃહ નગરમાં ગૌતમ સ્વામીએ આ પ્રમાણે પૂછ્યું- હે ભગવન્! નરક પૃથ્વીઓ 2ी छ?
उत्तर- गौतम! न२४ पृथ्वीमो सात छ, यथा- २त्नप्रभा यावत् अवःसप्तम पृथ्वी. | ३ इमीसेणं भंते ! रयणप्पभाए पुढवीए केवइया णिरयावाससयसहस्सा पण्णत्ता? गोयमा !तीसंणिरयावाससयसहस्सा पण्णत्ता।
तेणं भंते ! किं संखेज्जवित्थडा,असंखेज्जवित्थडा? गोयमा ! संखेज्जवित्थडा वि असंखेज्जवित्थडा वि। शार्थ:-संखेज्ज वित्थडा-संध्येय विस्तृत असंखेज्ज वित्थडा-मसंध्येय विस्तृत. भावार्थ:-प्र-मगवन् ! आरत्नप्रभा पृथ्वीमा 24 न२वास छ ? 612-3 गौतम! ત્રીસ લાખ નરકાવાસ છે.
प्रश्र- भगवन! शंतनवाससंध्यात योनविस्तृत असंण्यात योनविस्तृत छ? ઉત્તર- હે ગૌતમ ! તે સંખ્યાત યોજન વિસ્તૃત પણ છે અને અસંખ્યાત યોજન વિસ્તૃત પણ છે. પ્રથમ નરકના નરકાવાસોમાં ઉત્પત્તિ આદિઃ| ४ इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरयावाससयसहस्सेसुसंखेज्जवित्थडेसुणरएसएगसमएणंकेवइयाणेरड्या उववज्जति? केवइया काउलेस्सा उववज्जति? केवइया कण्हपक्खिया उववज्जति? केवइया सुक्कपक्खिया उववजति? केवइया सण्णी उववज्जति? केवइया असण्णी उववज्जति? केवइया भवसिद्धिया उववज्जति? केवइया अभवसिद्धिया उवज्जति? केवइया आभिणिबोहियणाणी उववज्जति? केवइया सुयणाणी उववज्जति? केवइया ओहिणाणीउववज्जति? केवइया मइअण्णाणी उववज्जति? केवइया सुयअण्णाणी उववज्जति? केवइया विब्भंगणाणी उववज्जति? केवइया चक्खुदसणी उववति? केवइया अचक्खुदसणी उववज्जति? केवइया ओहिदसणी उववज्जति? केवइया आहारसण्णोवउत्ता उववज्जति? केवइया भयसण्णोवउत्ता उववज्जति? केवइया मेहुणसण्णोवउत्ता उववज्जति? केवइया परिग्गहसण्णोवउत्ता उववज्जति? केवइया इत्थिवेयगा उववज्जति? केवइया पुरिसवेयगा उववज्जति? केवइया णपुसगवेयगा उववज्जति? केवइया कोहकसायी उववज्जति जावकेवइया लोभकसायी उववज्जति? केवइया सोइंदियउवउत्ता उववज्जति जाव केवइया