________________
शत-१२ : देश-७
૭૨૯
शत-१२ : Bईश-७
- લોક
लोडनी विशालता :| १ तेणं कालेणं तेणं समएणं जाव एवं वयासी- के महालए णं भंते ! लोए पण्णत्ते ?
गोयमा ! महइमहालए लोए पण्णत्ते, पुरथिमेणं असंखेज्जाओ जोयणकोडाकोडीओ, एवं दाहिणेण वि पच्चत्थिमेण वि, उत्तरेण वि; एवं उड्डंपि, अहे वि असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं । ભાવાર્થ - પ્રશ્ર– તે કાલે, તે સમયે વાવતુ ગૌતમ સ્વામીએ આ પ્રમાણે પૂછ્યું- હે ભગવન્! લોક કેટલો વિશાળ છે?
6त्तर- गौतम! सो अति विशाणछ,ते पूर्व हिशामां असंध्य 21-छोटी यो४नछते ४ રીતે દક્ષિણ, પશ્ચિમ અને ઉત્તર દિશામાં પણ અસંખ્ય કોટા કોટી યોજના છે અને તે જ રીતે ઊર્ધ્વદિશામાં અને અધોદિશામાં પણ અસંખ્ય કોટા-કોટી યોજન લંબાઈ-પહોળાઈવાળો છે.
જીવનું સંસાર પરિભ્રમણ [બકરીઓના વાડાનું દષ્ટાંત] :| २ | एयंसि णं भंते ! एमहालयंसि लोगंसि अत्थि केइ परमाणुपोग्गलमत्ते वि पएसे, जत्थ णं अयं जीवे ण जाए वा ण मए वा वि? गोयमा ! णो इणढे समठे।
से केणद्वेणं भंते ! एवं वुच्चइ- एयंसि णं एमहालयसि लोगसि णत्थि केइ परमाणुपोग्गलमेत्ते वि पएसे, जत्थ णं अयं जीवे ण जाए वा ण मए वा वि?
गोयमा ! से जहाणामए केइ पुरिसे अयासयस्स एगं महं अयावयं करेज्जा; से णं तत्थ जहण्णेणं एक्कं वा दो वा तिण्णि वा, उक्कोसेणं अयासहस्सं पक्खिवेज्जा, ताओ णं तत्थ पउरगोयराओ पउरपाणियाओ जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे परिवसेज्जा ।