________________
शत-१२ : देश
| ७२५ ।
સમય મુહૂર્ત દિવસ માસ વગેરેની આદિ સૂર્યથી થાય છે. તેથી તેને ‘આદિત્ય' કહે છે. यंद्र-सूर्यनो भोग:
६ चंदस्स णं भंते ! जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ? गोयमा ! जहा दसमसए जाव णो चेव णं मेहुणवत्तियं । सूरस्स वि तहेव । भावार्थ:-प्रश्र-भगवन!योतिषीमोनान्द्र, ज्योतिषीमोना।% यंद्रने ली अग्रभडिपीओ छ? 6त्तर- गौतम ! [शत:-१०/१०म] ह्यानुसार मे, तेने यार अमडिषीमो छ થાવત તે ચંદ્ર જ્યોતિષેન્દ્ર પોતાની સુધર્મા સભામાં અગ્રમહિષીઓ સાથે મૈથુન સેવન કરતા નથી. સૂર્યના સંબંધમાં પણ આ જ પ્રકારે કથન કરવું જોઈએ. |७ चंदिमसूरिया णं भंते ! जोइसिंदा जोइसरायाणो केरिसए कामभोगे पच्चणुभवमाणा विहरति ?
गोयमा! से जहाणामए केइ पुरिसे पढमजोव्वणुट्ठाणबलत्थे पढम जोव्वणुट्ठाणबलत्थाए भारियाए सद्धिं अचिरवत्तविवाहकज्जे, अत्थगवेसणयाए सोलसवासविप्पवासिए, से णं तओ लद्धडे, कयकज्जे, अणहसमग्गे पुणरवि णियगगिह हव्वमागए, पहाए जाव सव्वालंकारविभूसिए मणुण्णं थालिपागसुद्धं अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे, तसि तारिसगसि वासघरसि एवं वण्णओ महब्बले कमारे जावसयणोवयारकलिए,ताए तारिसियाए भारियाए सिगारागारचारुवेसाए जाव कलियाए अणुरत्ताए अविरत्ताए मणाणुकूलाए सद्धिं इ8 सद्दे फरिसे जाव पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे विहरेज्जा ।
से णं गोयमा ! पुरिसे विउसमणकालसमयसि केरिसयं सायासोक्खं पच्चणुब्भवमाणे विहरइ ? ओरालं समणाउसो !
तस्स णं गोयमा ! पुरिसस्स कामभोगेहिंतो वाणमंतराणं देवाणं एत्तो अणंत-गुण-विसिट्ठतरा चेव कामभोगा; वाणमंतराणं देवाणं कामभोगेहितो असुरिंद-वज्जियाणं भवणवासिणं देवाणं एत्तो अणंतगुण-विसिट्ठतरा चेव कामभोगा; असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहिंतो असुरकुमाराणं देवाणं एत्तो अणंतगुणविसिट्ठतरा चेव कामभोगा; असुरकुमाराणं देवाणं कामभोगेहिंतो गहगण-णक्खत्त-तारा-रूवाणं जोइसियाणं देवाणं एत्तो अणंतगुणविसिट्ठतरा चेव कामभोगा; गहगणणक्खत्त जावकामभोगेहितो चंदिमसूरियाणं जोइसियाणं जोइसराईणं एत्तो अणंतगुणविसिटुतरा चेव कामभोगा; चंदिम सूरिया णं