________________
७२०
श्री भगवती सूत्र-3
शत-१२ : ०६श5-5
રાહુ
રાહુ દ્વારા ચંદ્રનું આવરણ:| १ रायगिहे जाव एवं वयासी- बहुजणे णं भंते ! अण्णमण्णस्स एवमाइक्खइ जाव एवं परूवेइ- एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ ॥ से कहमेयं भंते ! एवं?
गोयमा ! जण्णं से बहुजणे अण्णमण्णस्स एवमाइक्खइ जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि- एवं खलु राहू देवे महिड्डीए जावमहासोक्खे, वरवत्थधरे वरमल्लधरे, वरगंधधरे, वराभरणधारी, राहुस्स णं देवस्स णवणामधेज्जा पण्णत्ता,तं जहा- सिंघाडए, जडिलए, खत्तए, खरए, दद्दरे, मगरे, मच्छे, कच्छभे, कण्हसप्पे । राहुस्स णं देवस्स विमाणा पंचवण्णा पण्णत्ता, तं जहा- किण्हा, णीला, लोहिया, हालिद्दा, सुक्किल्ला । अत्थि कालए राहुविमाणे खंजणवण्णाभेपण्णत्ते, अत्थि णीलए राहुविमाणे लाउयवण्णाभेपण्णत्ते, अत्थि लोहिए राहुविमाणे मंजिट्ठवण्णाभे पण्णत्ते, अत्थि पीयए राहुविमाणे हालिद्दवण्णाभे पण्णत्ते, अत्थि सुक्किल्लए राहुविमाणे भासरासिवण्णाभे पण्णत्ते ।
जया राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पुरथिमेणं आवरित्ता णं पच्चत्थिमेणं वीईवयइ तया णं पुरथिमेणं चंदे उवदंसेइ, पच्चत्थिमेणं राहू।
जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पच्चत्थिमेणं आवरित्ता णं पुरथिमेणं वीईवयइ तया णं पच्चत्थिमेणं चंदे उवदंसेइ, पुरत्थिमेणं राहू । एवं जहा पुरथिमेणं पच्चत्थिमेणं य दो आलावगा भणिया तहा दाहिणेण य उत्तरेण य दो आलावगा भाणियव्वा । एवं उत्तरपुरत्थिमेण य दाहिणपच्चत्थिमेण यदो आलावगा भाणियव्वा । एवंदाहिणपुरथिमेणं उत्तरपच्चत्थिमेणं