________________
शत-८: देश-३१
| उ०८ |
भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासं आवसेज्जा, केवलेणं संजमेणं संजमेज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिणिबोहियणाणं उप्पाडेज्जा जाव केवलं मणपज्जवणाणं उप्पाडेज्जा, केवलणाणं उप्पाडेज्जा?
गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्म लभेज्जा सवणयाए, अत्थेगइए केवलिपण्णत्तं धम्म णो लभेज्जा सवणयाए; अत्थेगइए केवलं बोहिं बुज्झेज्जा, अत्थेगइए केवलं बोहिं णो बुज्झेज्जा; अत्थेगइए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, अत्थेगइए जाव णो पव्वएज्जा; अत्थेगइए केवलं बंभचेरवासं आवसेज्जा, अत्थेगइए केवलं बंभचेरवासं णो आवसेज्जा; अत्थेगइए केवलेणं संजमेणं संजमेज्जा, अत्थेगइए केवलेणं संजमेणं णो संजमेज्जा; एवं संवरेणं वि; अत्थेगइए केवलं आभिणिबोहियणाणं उप्पाडेज्जा, अत्थेगइए णो उप्पाडेज्जा; एवं जावमणपज्जवणाणं, अत्थेगइए केवलणाणं उप्पाडेज्जा, अत्थेगइए केवलणाणं णो उप्पाडेज्जा।
से केणद्वेणं भंते ! एवं वुच्चइ- असोच्चा णं तं चेव जाव अत्थेगइए केवलणाणं णो उप्पाडेज्जा?
गोयमा ! जस्स णं णाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे णो कडे भवइ, एवं चरित्तावरणिज्जाणं, जयणावरणिज्जाणं, अज्झवसाणावरणिज्जाणं, आभिणिबोहियणाणावरणिज्जाणं जाव मणपज्जव-णाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ; जस्स णं केवल- णाणावरणिज्जाणं कम्माणं खए णो कडे भवइ; से णं असोच्चा केवलिस्स वा जाव केवलिपण्णत्तं धम्म णो लभेज्जा सवणयाए, केवलं बोहिं णो बुज्झेज्जा, जाव केवलणाणं णो उप्पाडेज्जा। जस्स णं णाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स णं दरिसणाव-णिज्जाणं कम्माणं खओवसमे कडे भवइ, जस्स णं धम्मतराइयाणं, एवं जाव जस्स णं केवलणाणावरणिज्जाणं कम्माणं खए कडे भवइ से णं असोच्चा केवलिस्स वा जावतप्पक्खिय-उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, केवलं बोहिं बुज्झेज्जा जाव केवलणाणं उप्पाडेज्जा। ભાવાર્થ - પ્રશ્ન- હે ભગવન્! અસોચ્ચા કેવળી વાવ કેવળી પાક્ષિકની ઉપાસિકા પાસેથી કેવળી