________________
३०२
श्री भगवती सूत्र-3
शत-G : B६श5-3१
અસોચ્યા કેવળી
धर्मश्रवा विना स्वतः बोधि:| १ रायगिहे जाव एवं वयासी- असोच्चा णं भंते ! केवलिस्स वा, केवलि- सावगस्स वा, केवलि-सावियाए वा, केवलि-उवासगस्स वा, केवलि-उवासियाए वा, तप्पक्खियस्स वा, तप्पक्खिय-सावगस्स वा, तप्पक्खिय-सावियाए वा, तप्पक्खिय-उवासगस्स वा, तप्पक्खिय-उवासियाए वा केवलिपण्णत्तं धम्म लभेज्जा सवणयाए ?
गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा अत्थेगइए केवलिपण्णत्तं धम्म लभेज्जा सवणयाए, अत्थेगइए केवलिपण्णत्तं धम्मं णो लभेज्जा सवणयाए ।
से केणट्टेणं भंते ! एवं वुच्चइ- असोच्चा णं जाव णो लभेज्जा सवणयाए?
गोयमा ! जस्स णं णाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जावतप्पक्खिय-उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए; जस्स णं णाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव तप्पक्खिय-उवासियाए वा केवलिपण्णत्तं धम्म णो लभेज्ज सवणयाए । से तेणटेणं गोयमा ! एवं वुच्चइ- तं चेव जाव णो लभेज्ज सवणयाए । भावार्थ:- प्रश्र-२२४गुड नगरभ गौतभस्वाभीमाप्रमाणे ५७यु- भगवन ! वणी, કેવળીના શ્રાવક, કેવળીની શ્રાવિકા, કેવળીના ઉપાસક, કેવળીની ઉપાસિકા, કેવળી પાક્ષિક(સ્વયં બુદ્ધ), કેવળી પાક્ષિકના શ્રાવક, કેવળી પાક્ષિકની શ્રાવિકા, કેવળી પાક્ષિકના ઉપાસક, કેવળી પાક્ષિકની ઉપાસિકા, તેમાંથી કોઈની પણ પાસેથી ઉપદેશ સાંભળ્યા વિના જ કોઈ જીવને કેવલી પ્રરૂપિત ધર્મ શ્રવણનો લાભ થાય છે?
ઉત્તર- હે ગૌતમ ! કેવળી યાવત કેવલી પાક્ષિકની ઉપાસિકા(આ દશ)ની પાસેથી ઉપદેશ