________________
श्री भगवती सूत्र-3
ભાવાર્થ :- પ્રશ્ન- હે ભગવન્ ! આલીન બંધ કોને કહે છે ? ઉત્તર- હે ગૌતમ ! આલીન બંધના ચાર प्रार छे. यथा- (१) श्लेषशा अंध (२) अय्यय जंघ (3) समुय्यय अंध खने (४) संहनन अंध. १३ से किं तं लेसणाबंधे ?
૧૨
लेसणाबंधे - जण्णं कुट्टाणं, कुट्टिमाणं, खंभाणं, पासायाणं, कट्ठाणं, चम्माणं, घडाणं, पडाणं, कडाणं छुहा-चिक्खल्लसिलेस-लक्ख-महुसित्थ-माईएहिं लेसणएहिं बंधे समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं । से तं लेसणाबंधे। AGEार्थ :- कुट्ट - शि५२ कुट्टिमा भशि ४डित (भूमि खंभाणं स्तंभनो पासायाणं = प्रासाधनो कट्ठाणं = साऽडीनो चम्माणं = याभडानो पडाणं = थडानो कडाणं = यटार्धनो छुहा = यूनो चिक्खल्ल = ऽयरो, डीयड सिलेस श्लेष, थीम्साई लक्ख साप महुसित्थमाइ भीए આદિ ચીકણા દ્રવ્યોથી,
=
भावार्थ :- प्रश्न - हे भगवन् ! श्ोषणा अंध होने उहे छे ?
उत्तर - हे गौतम! शिजर, भशि भडित भूमि, स्तंभ, प्रासाह, अष्ट, यर्भ, घडो, टुडु, यटाई वगेरेनो यूना, भाटी, डीयड, श्लेष (व सेप), साज, भीएस इत्याहि स्निग्ध द्रव्यो द्वारा બંધ થાય છે તે શ્લેષણા બંધ કહેવાય છે. તે જઘન્ય અંતર્મુહૂર્ત અને ઉત્કૃષ્ટ સંખ્યાતકાલ પર્યંત રહે છે. આ શ્લેષણા બંધ છે. १४ से किं तं उच्चयबंधे ?
उच्चयबंधे जण्णं तणरासीण वा, कट्ठरासीण वा, पत्तरासीण वा, तुसरासीण वा, भुसरासीण वा, गोमयरासीण वा, अवगररासीण वा उच्चत्तेणं बंधे समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, से तं उच्चयबंधे । भावार्थ : - प्रश्न - हे भगवन् ! अय्यय अंध होने हे छे ?
उत्तर - हे गौतम! तृश राशि ( ढगलो), अष्टनी राशि, पत्र राशि, तुष राशि, भूसानी राशि, છાણની રાશિ, કચરાની રાશિ આ સર્વને ઊંચા ઢગલાના રૂપમાં જે બાંધવામાં આવે છે, તેને ‘ઉચ્ચય બંધ’કહે છે. તે જઘન્ય અંતર્મુહૂર્ત અને ઉત્કૃષ્ટ સંખ્યાત કાલ પર્યંત રહે છે. આ ઉચ્ચય બંધ છે. १५ से किं तं समुच्चयबंधे ?
समुच्चयबंधे- जण्णं अगड-तडाग-ई-दह-वावी-पुक्खरिणी-दीहियाणं गुंजालियाणं, सराणं, सरपंतियाणं, सरसरपंतियाणं, बिलपंतियाणं, देवकुलसभ-प्पव- थूम-खाइयाणं, परिहाणं, पागार-ट्टालग-चरिय-दार-गोपुर-तोरणाणं, पासाय-घर-सरण- लेण-आवणाणं, सिंघाडग-तिय- चउक्क-चच्चर- चउमुह