________________
१७४
श्री भगवती सूत्र-3
श-८
शत-८ :
પ્રત્યેનીક
પ્રત્યેનીકના ભેદ પ્રભેદ – | १ रायगिहे जाव एवं वयासी-गुरु णं भंते ! पडुच्च कइ पडिणीया पण्णत्ता?
गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा- आयरियपडिणीए, उवज्झायपडिणीए, थेरपडिणीए। ભાવાર્થ -પ્રશ-રાજગૃહ નગરમાં ગૌતમ સ્વામીએ આ પ્રમાણે પૂછ્યું- હે ભગવન્! ગુરુની અપેક્ષાએ પ્રત્યનીકના કેટલા પ્રકાર છે?
6त्तर- गौतम! गुरुनी अपेक्षा प्रत्यनीजनात्र २ छे. यथा- (१) आयार्थ प्रत्यनी (२) उपाध्याय प्रत्यनी मने (3) स्थविर प्रत्यनी. | २ गई णं भंते ! पडुच्च कइ पडिणीया पण्णत्ता? गोयमा ! तओ पडिणीया पण्णत्ता, तं जहा- इहलोगपडिणीए, परलोगपडिणीए, दुहओलोगपडिणीए । भावार्थ:- - भगवन् ! तिनी अपेक्षा प्रत्यनी॥24॥ २ छ? 612- गौतम ! गतिनी अपेक्षा प्रत्यनाउनाए। प्रारछे. यथा- (१) सो प्रत्यनी(२) ५२९ो प्रत्यनीय अने (3)6मयमो प्रत्यनी. | ३ समूह णं भंते ! पडुच्च कइ पडिणीया पण्णत्ता ? गोयमा ! तओ पडिणीया पण्णत्ता, तं जहा- कुलपडिणीए, गणपडिणीए, संघपडिणीए । भावार्थ:- प्रश्र- भगवन् ! सभडनी अपेक्षा प्रत्यनीना 241 प्रा२ छ? 6त्तर- गौतम ! समडनी अपेक्षा प्रत्यनाउनए प्रारछे. यथा- (१) प्रत्यनी (२) । प्रत्यनी अने (3) સંઘ પ્રત્યનીક.
४ अणुकंपं णं भंते ! पडुच्च कइ पडिणीया पण्णत्ता ? गोयमा ! तओ पडिणीया पण्णत्ता, तं जहा- तवस्सिपडिणीए, गिलाणपडिणीए, सेहपडिणीए ।