SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ શ્રી ભગવતી સૂત્ર-૨ शds-G : मश-१० અન્યતીર્થિક અન્યના સુખ-દુખ પ્રદર્શન અશક્ય :| १ अण्णउत्थिया णं भंते ! एवं आइक्खंति जाव परूवंति-जावइया रायगिहे णयरे जीवा, एवइयाणं जीवाणं णो चक्किया केइ सुहं वा दुहं वा जाव कोलट्ठिगमायमवि, णिप्फावमायमवि, कल(म)मायमवि; मासमायमवि, मुग्गमायमवि, जूयामायमवि, लिक्खामायमवि अभिणिवतॄत्ता उवदंसित्तए; से कहमेयं भंते ! एवं? गोयमा ! जं णं ते अण्णउत्थिया एवं आइक्खंति जाव मिच्छं ते एवं आहंसु; अहं पुण गोयमा ! एवं आइक्खामि जाव परूवेमि- सव्वलोए वि य णं सव्वजीवाणं णो चक्किया केइ सुहं वा, तं चेव जाव उवदसित्तए । से केणतुणं भंते ! एवं? गोयमा ! अयं णं जंबुद्दीवे दीवे जाव विसेसाहिए परिक्खेवेणं पण्णत्ता; देवे णं महिड्डीए जाव महाणुभागे एगं महं सविलेवणं गंधसमुग्गगं गहाय तं अवद्दालेइ, त अवद्दालेत्ता जाव इणामेव कट्ट केवलकप्पं जंबहीवं दीवं तिहिं अच्छरा-णिवाएहि तिसत्तखुत्तो अणुपरियट्टित्ता ण हव्व आगच्छेज्जा । से णूण गोयमा ! से केवलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं फुडे ? हंता, फुडे । चक्किया णं गोयमा ! केइ तेसिं घाणपोग्गलाणं कोलट्ठिगमायमवि जाव उवदंसित्तए ? णो इणढे समढे । से तेणटेणं गोयमा ! जाव उवदसित्तए । शार्थ:- चक्किया = शछकोलट्टिगमायमविपोरन पिया 2 पाणिप्फावमायमवि = पास 2j ५९। अभिणिवतॄत्ता = ढीने सविलेवणं = विवेपन ४२वाना गंधसमुग्गगं = गंध द्रव्योनो suो अवद्दालेइ = Gघाउ घाणपोग्गलेहिं = गंधना पुगतो जूया = हूं. भावार्थ:- - भगवन ! अन्यतार्थ ॥ प्रभा छ यावत ५३५९॥ ४२ छ । २०४९ નગરમાં જેટલા જીવ છે, તે સર્વના સુખ અથવા દુઃખને બોરના ઠળિયા પ્રમાણ, વાલ પ્રમાણ, વટાણા
SR No.008759
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages505
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy