________________
| १५
|
શ્રી ભગવતી સૂત્ર
भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वयासी- से णूणं भंते ! अंसेखेज्जे लोए अणंता राइंदिया उप्पग्जिसु वा उप्पज्जति वा उप्पज्जिस्संति वा; विगच्छिसु वा विगच्छति वा विगच्छिस्सति वा; परित्ता राइदिया उप्पग्जिसु वा उप्पजति वा उप्पज्जिस्संति वा; विगच्छिसु वा विगच्छंति वा विगच्छिस्संति वा ?
हंता अज्जो ! असंखेज्जे लोए अणंता राइंदिया, उप्पग्जिसु वा जाव विगच्छिस्संति वा । भावार्थ:-प्र-तेले भने ते समये पार्श्वनाथ भगवानना प्रशिष्य स्थविर भगवतो ज्यां श्रम ભગવાન મહાવીર હતા ત્યાં આવ્યા, આવીને તેઓએ શ્રમણ ભગવાન મહાવીરથી ન અતિ દૂર, ન અતિ નજીક યથાયોગ્ય સ્થાને ઊભા રહીને આ પ્રમાણે કહ્યું- હે ભગવન્! અસંખ્યલોકમાં શું અનંત રાત્રિ-દિવસ ઉત્પન્ન થયા છે, ઉત્પન્ન થાય છે, ઉત્પન્ન થશે તથા નષ્ટ થયા છે, નષ્ટ થાય છે અને નષ્ટ થશે? કે પરિમિત રાત્રિ દિવસ ઉત્પન્ન થયા છે, ઉત્પન્ન થાય છે અને ઉત્પન્ન થશે? તથા નષ્ટ થયા છે નષ્ટ થાય છે અને નષ્ટ થશે?
6तर-है, आर्यो ! असंध्या सोभा अनंत रात्रि-हवस 6त्पन्न थया छ यावत परित्तशत्रिદિવસ નષ્ટ થશે. १० से केणटेणं भंते ! जाव विगच्छिस्संति वा?
से णूणं भे अज्जो ! पासेणं अरहया पुरिसादाणिएणं सासए लोए बुइए, अणाइए, अणवदग्गे, परिते पुरिवुडे; हेट्ठा विच्छिण्णे, मज्झे संखित्ते, उप्पिं विसाले; अहे पलियंकसंठिए, मज्झे वरवइरविग्गहिए, उप्पि उद्धमुइंगाकारसंठिए; तेसिं च णं सासयंसि लोगंसि अणाइयंसि अणवदग्गंसि, परित्तंसि परिवुडंसि, हेट्ठा विच्छि- ण्णं सि, मज्झे संखित्तं सि, उप्पि विसालंसि; अहे पलियंकसंठियंसि, मज्झे वरवइर-विग्गहियंसि, उप्पि उद्धमुइंगाकारसंठियसि अणंता जीवघणा उप्पज्जित्ता, उप्पज्जित्ता णिलीयति, परित्ता जीवघणा उप्पज्जित्ता-उप्पज्जित्ता णिलीयंति; से भूए उप्पण्णे विगए परिणए; अजीवेहिं लोक्कइ पलोक्कइ; जे लोक्कइ से लोए ? हंता भगवं! से तेणटेणं अज्जो ! एवं वुच्चइ- असंखेज्जे लोए जावतं चेव । तप्पभियं च णं ते पासावच्चिज्जा थेरा भगवंतो समणं भगवं महावीरं पच्चभिजाणंति 'सव्वण्णू सव्वदरिसीं । शार्थ:-पुरुषादाणिएणं = पुरुषोमा श्रेष्ठ पासावच्चिज्जा = पाश्वपित्य, पार्श्वनाथ भगवानन।