________________
| 3८
શ્રી ભગવતી સૂત્ર-૧ |
અસંખ્યાત યોજન દૂરના ક્ષેત્રમાં તેનો પ્રક્ષેપ કરીને ત્યાંના લોકોને ત્રસ્ત કરી શકે છે. ઈશાનેન્દ્ર આ દિવ્ય લબ્ધિ પ્રયોગથી બલિચંચા નગરીને તપ્ત કરી.
અસુરોની વ્યસ્તતા અને ક્ષમાયાચના :३० तएणं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचारायहाणिं इंगालब्भूयं जाव समजोइन्भूयं पासंति, पासित्ता भीया तत्था तसिया उव्विग्गा संजायभया सव्वओ समंता आधाति परिधावेति, आधावित्ता परिधावित्ता अण्णमण्णस्स कायं समतुरंगेमाणा चिट्ठति, तए णं ते बलिचंचारायहा- णिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविदं देवरायं परिकुव्वियं जाणित्ता ईसाणस्स देविंदस्स देवरण्णोतं दिव्वं देविड्डिं दिव्वं देवज्जुइं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खि सपडिदिसं ठिच्चा करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविति वद्धावित्ता, एवं वयासी- अहो ! णं देवाणुप्पिएहिं दिव्वा देविड्डी जावअभि-समण्णागया,तं दिवाणं देवाणुप्पियाणं दिव्वा देविड्डी जाव लद्धा, पत्ता, अभि- समण्णागया,तंखामेमो णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खंतुमरिहंति णं देवाणुप्पिया ! णाइ भुज्जो भुज्जो एवं करणयाए त्ति कटु एयमटुं सम्मं विणएणं भुज्जो भुज्जो खामेति । तएणं से ईसाणे देविंदे देवराया तेहिं बलिचंचा- रायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमटुं सम्मं विणएणं भुज्जो भुज्जो खामिए समाणे तं दिव्वं देविड्डिं जाव तेयलेस्सं पडिसाहरइ । तप्पभिई च णं गोयमा ! ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पज्जुवासंति, ईसाणस्स देविंदस्स देवरण्णो आणा-उववाय-वयण-णिद्देसे चिट्ठति, एवं खलु गोयमा ! ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्डी जाव अभिसमण्णागया। शार्थ :- तत्था = त्रस्त थया, हुमी थया, तसिया = त्रासित थया, पीडित थया, शुष्ट थ६ गया, उठिवग्गा = 6द्विग्न थया, व्याणथया, आधावेति-परिधावेति = होहोड ४२वा साया, समतुरंगेमाणा = आसिंगन ४२वा लाग्या-भीनी मोथम छावा साया, परिकुव्विय = ओपायमान, पडिसाहरइ = पाछी थी, तप्पभिई = त्यारथी, आणा-उववाय-वयण-णिद्देसे = આજ્ઞા, સેવા, આદેશ અને નિર્દેશમાં
ભાવાર્થ :- બલિચંચા રાજધાનીને અંગારા જેવી અને જ્યોતિ આદિ જેવી તપ્ત થયેલી જાણીને, તે