________________
शत:-3:6देश-१
३४८
(७) लोगपाल :- सातमा देशमा शन्द्रना यार योपास-नगरपान संबंधी नि डोवाथी तेनुं नाम 'सार'. (८) अहिवइ :- मामा देशमा वीना मधिपति वोनू थन डोपाथी तेनुं नाम 'मधिपति' छे. (e) इंदिय :- नवम देशमा ®वमिराम सूत्रनामतिहेश पूर्व पांय इन्द्रियनाविषयोनुं प्रतिपादन डोवाथी तेनु नाम 'इन्द्रिय' छ. (१०) परिसा :- ६शमा देशमा इन्द्रोनी परिषहर्नु नि३५५ डोपाथी तेनु नाम 'परिषद' छ. Gधोध्यात-विषय प्रारंभ :| २ तेणं कालेणं तेणं समएणं मोया णाम णयरी होत्था, वण्णओ । तीसे णं मोयाए णयरीए बहिया उत्तरपुरत्थिमे दिसिभागे णंदणे णामंचेइए होत्था, वण्णओ। तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा णिग्गच्छइ । पडिगया परिसा।
भावार्थ:-तेखते समये 'भो नामनी नगरी ती.ते नगरीनी बहार उत्तर पूर्व हिमामांઈશાનકોણમાં નંદન નામનું ઉધાન હતું. તે કાલે, તે સમયે શ્રમણ ભગવાન મહાવીર સ્વામી ત્યાં પધાર્યા. પ્રભુનું આગમન સાંભળીને પરિષદ દર્શનાર્થે નીકળી. પ્રભુનો ધર્મોપદેશ સાંભળીને પરિષદ પાછી ગઈ. નગર તથા ઉદ્યાનનું વર્ણન ઉવવાઈ સૂત્રાનુસાર જાણવું.
ચમરેન્દ્રની અદ્ધિ અને વૈક્રિયશક્તિ :| ३ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोच्चे अंतेवासी अग्गिभूई णामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे, जावपज्जुवासमाणे एवं वयासीचमरे णं भंते ! असुरिंदे असुरराया के महिड्ढीए, के महज्जुईए, के महाबले, के महायसे, के महासोक्खे, के महाणुभागे, केवइयं च णं पभू विउव्वित्तए ? ।
गोयमा ! चमरे णं असुरिंदे असुरराया महिड्ढीए जाव महाणुभागे । से णं तत्थ चउत्तीसाए भवणावाससयसहस्साणं, चउसट्ठीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं जाव विहरइ । एमहिड्डीए जाव एमहाणुभागे । एवइयं च णं पभू विउव्वित्तए, से जहा णामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा णाभी अरगाउत्ता सिआ, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउव्विय- समुग्घाएणं समोहण्णइ, समोहणित्ता संखेज्जाइंजोयणाई दंडं णिस्सरइ,