________________
| 3२२ ।
શ્રી ભગવતી સૂત્ર-૧
शत-२ : राश-८
કલા
ચમરેન્દ્રની ચમરચંચા રાજધાની :| १ कहिं णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो सभा सुहम्मा पण्णत्ता?
गोयमा ! जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जदीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसयसहस्साई ओगाहित्ता, एत्थ णं चमरस्स असुरिंदस्स असुरकुमार- रण्णो तिगिच्छकूडे णामं उप्पायपव्वए पण्णत्ते । सत्तरस एक्कवीसे जोयणसए उड्डे उच्चत्तेणं, चत्तारितीसे जोयणसए कोसंच उव्वहेणं मूले दसबावीसे जोयणसए विक्खंभेणं, मज्झे चत्तारि चउवीसे जोयणसए विक्खंभेणं उवरिं सत्ततेवीसे जोयणसए विक्खंभेणं, मूले तिण्णि जोयणसहस्साई, दोण्णि य बत्तीसुत्तरे जोयणसए किंचि विसेसूणे परिक्खेवेणं, मज्झे एगं जोयणसहस्सं तिण्णि य इगयाले जोयणसए किंचि विसेसूणे परिक्खेवेणं, उवरिंदोण्णि य जोयणसहस्साई, दोण्णि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं; मूले वित्थडे मज्झे संखित्ते उप्पिं विसाले, मज्झे वरवइर-विग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे। से णं एगाए पउमवरवेइयाए, एगेणं वणसंडेण य सव्वओ समंता संपरिक्खित्ते। पउमवरवेइयाए, वणसंडस्स य वण्णओ ।
शार्थ :- रण्णो = २, वीइवइत्ता = संघनशने, ओगाहित्ता = साना उशने, विक्खंभेणं = विष्टभ, परिक्खेवेणं = परिक्षे५-धेशयेतो, उड्ढे उच्चतेणं = 6५२नी त२नी
याs, विसेसूणे = विशेष न्यून, वित्थडे = विस्तृत, संखित्ते = संक्षिप्त, उप्पि विसाले = 6५२थी विशण, वरवइरविग्गहिए = उत्तम व सेवा २वा, महामउंदसंठाणसंठिए = भोट। भुईं [ २ना वात्रिन डेभ, पासायवडिंसए = प्रासाहावतंस-भडे, उप्पायपव्वए = 6त्यात પર્વત-ત્રિરછા લોકમાં જવા માટે અમરેન્દ્ર આ પર્વત પર આવીને ઉત્પતન-ઊડે છે, તેથી તેનું નામ ઉત્પાત પર્વત છે.