SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ । २८४ શ્રી ઠાણાગ સૂત્ર-૨ तं जहा णेसप्पे पंडुयए, पिंगलए सव्वरयणे महापउमे । काले य महाकाले, माणवगे महाणिही संखे ॥१॥ णेसप्पम्मि णिवेसा, गामागरणगरपट्टणाणं च । दोणमुहमडंबाणं खंधावारावणगिहाणं ॥२॥ गणियस्स य उप्पत्ती, माणुम्माणस्स जं पमाणं च । धण्णस्स य बीयाण य, उप्पत्ती पंडुए भणिया ॥३॥ सव्वा आभरणविही, पुरिसाणं जा य होइ महिलाणं । आसाण य हत्थीण य, पिंगलणिहिम्मि सा भणिया ॥४॥ रयणाई सव्वरयणे, चउदस वि वराई चक्कवट्टिस्स । उप्पज्जंते एगिदियाई, तह पंचिंदियाइं च ॥५॥ वत्थाण य उप्पत्ती, णिप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य, सव्वा एसा महापउमे ॥६॥ काले कालण्णाणं, भव्वपुराणं च तिसु वि वंसेसु । सिप्पसयं कम्माणि य, तिण्णि पयाए हियकराणि ॥७॥ लोहस्स य उप्पत्ती होइ, महाकाले आगराणं च । रुप्पस्स सुवण्णस्स य, मणिमुत्तसिलप्पवालाणं ॥८॥ जोहाण य उप्पत्ती, आवरणाणं च पहरणाणं च । सव्वा य जुद्धणीई, माणवगे दंडणीई य ॥९॥ णट्टविही णाडगविही, कव्वस्स य चउव्विहस्स उप्पत्ती । संखे महाणिहिम्मि, तुडियंगाणं च सव्वेसि ॥१०॥ चक्कट्ठपइट्ठाणा, अठुस्सेहा य णव य विक्खंभा । बारसदीहा मंजूसंठिया, जाण्हवीइ मुहे ॥११॥
SR No.008756
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorVirmatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages474
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sthanang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy