SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ स्थान-9 | १५८ કરે છે. અહીં તેવા સાધુ માટે પાલ્લાવિહારડાં શબ્દ પ્રયોગ છે. શેષ કથન ભાવાર્થથી સ્પષ્ટ છે. विमानना प्रकार :| २ सत्तविहे विभंगणाणे पण्णत्ते, तं जहा- एगदिसिं लोगाभिगमे, पंचदिसिं लोगाभिगमे, किरियावरणे जीवे, मुदग्गे जीवे, अमुदग्गे जीवे, रूवी जीवे, सव्वमिणं जीवा । __तत्थ खलु इमे पढमे विभंगणाणे-जया णंतहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जइ, से णं तेणं विभंगणाणेणं समुप्पणेणं पासइ पाईणं वा पडिणं वा दाहिणं वा उदीणं वा उड्ड वा जाव सोहम्मे कप्पे । तस्स णं एवं भवझ् अत्थि णं मम अइसेसे णाणदसणे समुप्पण्णे एगदिसिं लोगाभिगमे । संतेगइया समणा वा माहणा वा एवमाहसुपंचिदिसिं लोगाभिगमे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु । पढमे विभंगणाणे । अहावरे दोच्चे विभंगणाणे- जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जइ । से णं तेणं विभंगणाणेणं समुप्पणेणं पासइ पाईणं वा पडिणं वा दाहिणं वा उदीणं वा उर्ल्ड वा जाव सोहम्मे कप्पे । तस्स णं एवं भवइअत्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे- पंचदिसिं लोगाभिगमे । संतेगइया समणा वा माहणा वा एवमाहंसु- एगदिसिं लोगाभिगमे । जे ते एवमाहंसु, मिच्छं ते एवमाहंसु । दोच्चे विभंगणाणे । अहावरे तच्चे विभंगणाणे- जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जइ । से णं तेणं विभंगणाणेणं समुप्पण्णेणं पासइ पाणे अइवाएमाणे, मुसं वयमाणे, अदिण्णमादियमाणे, मेहुणं पडिसेवमाणे, परिग्गह परिगिण्हमाणे, राइभोयणं भुंजमाणे, पावं च णं कम्मं कीरमाणं णो पासइ । तस्स णं एवं भवइ- अस्थि णं मम अइसेसे णाणदसणे समुप्पण्णे- किरियावरणे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु- णो किरियावरणे जीवे । जे ते एवमाहंसु मिच्छं ते एवमाहंसु । तच्चे विभंगणाणे । अहावरे चउत्थे विभंगणाणे- जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जइ । से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासइ बाहिरब्भंतरए पोग्गले परियाइत्ता पुढेगत्तं णाणत्तं फुसित्ता फुरित्ता फुट्टित्ता
SR No.008756
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorVirmatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages474
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sthanang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy