SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ | ४० श्री 81 सूत्र-१ युत, थाय छे. विशेष अन्य भागममा ५९॥ ॥ स्थणे आवे छे. त्यां सस्सिरीया श०६ मणे छ. તેથી અહીં મૂળપાઠમાં તે શબ્દ સ્વીકાર્યો છે. [११८ तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जा भूमिभागा पण्णत्ता । तेसि ण बहुसमरमणिज्जाण भूमिभागाण बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णत्ता । ते णं सिद्धाययणा एग जोयणसय आयामेणं, पण्णासं जोयणाई विक्खभेणं, बावत्तरिं जोयणाई उड्ढ उच्चत्तेण । तेसिं णं सिद्धायतणाणं चउदिसिं चत्तारि दारा पण्णत्ता, तं जहा-देवदारे, असुरदारे, णागदारे सुवण्णदारे । तेसु णं दारेसु चउव्विहा देवा परिवसति, तं जहा-देवा, असुरा, णागा, सुवण्णा ।। __ तेसि णं दाराणं पुरओ चत्तारि मुहमंडवा पण्णत्ता । तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पण्णत्ता । तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पण्णत्ता । तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि सीहासणा पण्णत्ता । तेसि ण सिहासणाण उवरिं चत्तारि विजयदसा पण्णत्ता । तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामया अंकुसा पण्णत्ता। तेसु णं वइरामएसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पण्णत्ता । ते णं कुंभिका मुत्तादामा पत्तेयं पत्तेयं अण्णेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं सव्वओ समता संपरिक्खित्ता।। तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि-चत्तारि चेइयथूभा पण्णत्ता । तेसि णं चेइयथूभाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि मणिपेढियाओ पण्णत्ताओ । तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ सव्वरयणामईओ संपलियंकणिसण्णाओ थूभाभिमुहाओ चिट्ठति, तं जहा- रिसभा, वद्धमाणा, चंदाणणा, वारिसेणा । तेसि णं चेइयथूभाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ । तासि णं मणिपेढियाणं उवरिं चत्तारि चेइयरुक्खा पण्णत्ताओ । तेसि णं चेइयरुक्खाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ । तासि ण मणिपेढियाण उवरि चत्तारि महिंदज्झया पण्णत्ता। तेसिणं महिंदज्झयाण परओ चत्तारि णंदाओ पक्खरिणीओ पण्णत्ताओ । तासि ण पुक्खरिणीण पत्तेय-पत्तेय चउदिसिं चत्तारि वणसंडा पण्णत्ताओ, तं जहा- पुरत्थिमेणं, दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं ।
SR No.008755
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorVirmatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages639
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy