SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ | स्थान-3: देश-४ | २५3 | જંબૂદ્વીપના મહાદ્રહ :१९ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तओ महादहा पण्णत्ता, तं जहा- पउमदहे, महापउमदहे, तिगिंछदहे । तत्थ णं तओ देवयाओ महिड्डियाओ जाव पलिओवमट्ठिईयाओ परिवसति, तं जहा- सिरी, हिरी, धिई । एवं उत्तरेण वि, णवरं- केसरिदहे, महापोंडरीयदहे, पोंडरीयदहे । देवयाओ- कित्ती, बुद्धी, लच्छी । भावार्थ :- पद्वीप नामनाद्वीपमा भेरु पर्वतमा क्षिा मागमात्र महाद्रह छ, यथा- (१) પદ્મદ્રહ (૨) મહાપદ્મદ્રહ (૩) તિગિચ્છદ્રહ. આ દ્રહો પર એક પલ્યોપમની સ્થિતિવાળી ત્રણ દેવીઓ निवास ४२ छ, यथा- (१) श्री हेवी (२) ड्री हेवी (3) ति हेवी. ४ शत भेरु पर्वतन। उत्तर भागमात्र महाड छ, यथा- (१) शरीड (२) महापुंडरी द्र (3) पुंडरीद्रह. सादडी ५२ मे पस्योपमनी स्थितिवाणीत्र हेवीओ निवास ७३ छ, यथा(१) तिवी (२) बुद्धिवी (3) लक्ष्मीहवी. જંબૂઢીપની ત્રણ ત્રણ નદીઓ :२० जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंताओ वासहरपव्वयाओ पउमदहाओ महादहाओ तओ महाणईओ पवहंति, तं जहागंगा, सिंधू, रोहियंसा। ભાવાર્થ :- જંબૂઢીપ નામના દ્વીપમાં મેરુ પર્વતના દક્ષિણ ભાગમાં ચુલ્લ હિમવાન વર્ષધર પર્વતના पभद्र नामना मडामाथी त्रएमहानहीमो प्रवाडित थाय छ, यथा- (१) ofu (२) सिंधु (3) रोडितiu. २१ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरीओ वासहरपव्वयाओ पोंडरीय-दहाओ महादहाओ तओ महाणईओ पवहति, तं जहा- सुवण्णकूला, रत्ता, रत्तवई। ભાવાર્થ :- જંબુદ્વીપ નામના દ્વીપમાં મેરુ પર્વતના ઉત્તરભાગમાં શિખરી પર્વતના પુંડરીક મહાદ્રહમાંથી त्र भडानहीमो प्रवाहित थाय छ, यथा- (१) सुवासा (२) २७ (3) २७तवती. २२ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं सीयाए महाणईए उत्तरेणं तओ अंतरणईओ पण्णत्ताओ, तं जहा- गाहावई, दहवई, पंकवई । ભાવાર્થ :-જંબુદ્વીપ નામના દ્વીપમાં મેરુપર્વતના પૂર્વભાગમાં સીતા મહાનદીના ઉત્તર ભાગમાં ત્રણ
SR No.008755
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorVirmatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages639
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy