SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ શ્રી આચારાંગ સૂત્ર–પ્રથમ શ્રુતસ્કંધ वा सुसाणंसि वा सुण्णागारंसि वा रुक्खमूलंसि वा गिरिगुहंसि वा कुंभारायतणंसि वा, हुरत्था वा कहिंचि विहरमाणं तं भिक्खुं उवसंकमित्तु गाहावई बूया - आउसंतो समणा ! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाइं जीवाई सत्ताइं समारंभ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसट्ठ अभिहडं आहट्टु चेएमि, आवसहं वा समुस्सिणामि, से भुंजह वसह । ૨૮૨ आउसंतो समणा ! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खेआउसंतो गाहावई ! णो खलु ते वयणं आढामि, णो खलु ते वयणं परिजाणामि, जो तुमं मम अट्ठाए असणं वा ४ वत्थं वा ४ पाणाई ४ समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसट्टं अभिहडं आहट्टु चेएसि, आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए । शGEार्थ :- से = ते (सावद्य योगना त्यागी), परक्कमेज्ज = विहार डरता होय, चिट्ठेज्ज = ला होय, णिसीएज्ज = जेठा होय, तुयट्टेज्ज = सूता होय, सुसाणंसि श्मशानभां, सुण्णागारंसि = शून्य धरमां, रुक्खमूलंसि = वृक्षनी नीये, गिरिगुहंसि = पर्वतनी गुझभां, कुंभारायतणंसि = कुंभारनी शाणामां, हुरत्था = ५६ायित्, प्यारे, कहिंचि = डोई ४ग्याओ, विहरमाणं = विहार डरता होय, उवसंकमित्तु = नक५ आवीने, गाहावई = अर्ध गाथापति, बूया = डे डे, तव अट्ठाए = तमा भाटे, समारब्भ = आरंभ अरीने, समुद्दिस्स = उद्देश इरीने तैयार युं छे, कीयं = जरीह यु होय, पामिच्चं = डोर्धनी पासेथी उधार सीधुं होय, अच्छिज्जं = जीभ पासेथी छीनवी सीधुं छे, अणिसट्ठ = श्रीमनुं पोतानी पासे राज्युं छे, अभिहडं = सामे सावेसुं छे, आहट्टु = भारा घरेथी लावीने, चेए मि = आपने आधु धुं, आवसहं आपने भाटे भडान, समुस्सिणामि जनावुं छु तेभर भडान समाराम दुरावुं छु, से = खा अशनाहिने, भुंजह = भोगवो, वसह निवास डरो, समणसं = (भावथी अने, अभिप्रायवाणा अने सुमनस-सरण हृयी, सवयसं वयनथी अपरिथित, पडियाइक्खे = आ रीते ४वाज खाये डे, णो आढामि = हुं आहर डरतो नथी, ते वयणं तमारा खा वयनोने, णो परिजाणामि = स्वी५२ २तो नथी, जो ४, तुमं तभे, मम अट्ठाए भारा भाटे, से = २ए। डे, विरओ = विरत छु, आरंभाहिनो नवडोटीने त्याग यो छे, एयस्स = आ डार्मोने, अकरणयाए = નહીં કરવાની પ્રતિજ્ઞા કરેલ છે. Jain Education International = = ભાવાર્થ :- સાવધકાર્યોથી નિવૃત્ત ભિક્ષુ ભિક્ષાદિ કોઈ કાર્ય માટે ક્યાં ય જઈ રહ્યા હોય અથવા શ્મશાનમાં, શૂન્યઘરમાં, પર્વતની ગુફામાં, વૃક્ષની નીચે, કુંભાર શાળામાં કે ગામની બહાર કોઈ પણ સ્થાને ઊભા હોય, બેઠા હોય કે સૂતા હોય અથવા કોઈ પણ જગ્યામાં વિહાર કરી રહ્યા હોય, તે સમયે કોઈ For Private Personal Use Only = www.jainelibrary.org
SR No.008751
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorHasumatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy