SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रज्ञा-ज्ञानं चरणकरणं दर्शनानां प्रभुत्वं, योगाः सबें व्रतततसपस्तप्तिभावप्रभावाः । त्वय्यासन्ने विपुलसफलानन्तवीर्यप्रवादाः, ____ सम्पद्यन्ते सुभग-गरिमागारसिद्धाचलेन्द्र ॥८॥ यस्मिन् दृष्टे विकटनिकटस्थायिनोऽनन्तदुःखो,___ त्पादे दक्षाः सुविपुलखलाः कर्ममर्मादिरूपाः । नश्यन्त्येते परिकरधरावैरिपूराः समूला, स्तेनेय स्याज्जगति विततं नाम शत्रुअयस्य ॥९॥ राजादन्या सरस सुभग स्थापयाऽर्हन्मुखाना, वैयावृत्त्यं स्वयमुपकृतं यत्र तेनेव मन्ये । पूज्या जाता जयति जगतां सिद्धराजे स्थिता सा, प्रोच्चैःसङ्गः प्रथयति गुणित्वाख्यया वन्द्यभावम् ॥१०॥ संसारामप्रमयनिरतं भेषजं दोषराग, द्वेषोन्मादज्यरहरवरं तथ्यपथ्यं त्रिलोक्याः । तापव्यापप्रशमनसुधाकुण्डमुद्दण्डलीला, दण्डं श्रीणां विमलमचलं भावयेऽलं मुदोत्कः ।।१।। यन्माहात्म्यं प्रकटयति सत्संसदि श्रीयुगादि, यसेवायां स्वयमविरतत्वेन विद्यानवद्यः । मोक्षद्वारं यदसममहीं सेविनामाह्वयानः, केषां न स्याद्विमलगिरिराट् कामितार्थप्रदोऽसौ ॥१२॥ सिद्धक्षेत्रे विततमतिभिर्हष्टिहष्टे सतीष्टे, दीप्रे भावप्रकटनपदे दुर्गति द्वैतबाधः । सम्पद्येत स्वयमपि पुनर्मानुषस्वर्गमोक्ष, श्रेयः सौख्योदय इह सतां दर्शनं सम्पदे स्यात् ॥१३॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy