SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्यला यस्यांवश्य श्रवणसुभगं माममग्नं सकर्णाः श्रावं आधे विमलमहिमं निर्विषं स्वात्मरूपम् । कुर्वन्त्युच्चैर्गुणपदभवद्भावनाभावनाभिः, ___ सेवे शत्रुअयगिरिममुं कर्ममर्मारिजैत्रम् ॥२॥ इन्द्रोपेन्द्रायतिरसकृताहोऽहणारीणमूर्ति-, स्फूत्त्यै वाशु व्यपहतजगत्पापतापप्रपातः । आधिव्याधिज्वरदरगराऽरिप्रपंचप्रवासी, श्रेयः श्रीणां प्रकटनपरः स्तात् सतां सिद्धराजः ॥३॥ सर्वार्हद्भिः स्तुतनतमतं चाभवत् सिद्धिसिध्ध, ___ यच्चाऽवश्यं कुगतिभयभिद्धातमात्रं त्रिलोक्याम् । चिन्तामण्याद्यधिकफलदं विश्वशुद्धिप्रकाशं, सिद्धक्षेत्रं दिशतु तदिदं सिद्धिसौधाधिवासम् ॥४॥ अस्मिन् सिद्धाचलभुवि पुरा सर्वतः सर्वदेशे, सिद्धाः सिद्धाः शरदशभिदानन्तशो ये च भव्याः । सेत्स्थन्त्यत्राद्भुतगुणगणे तानहं साधु सेवे, शश्वद्भावैः सुखपदमिदं वन्दनं भाविनां यत् ॥५॥ तिर्यञ्चोऽपि प्रशमितरुषस्त्यक्तजातिस्वभावा, लब्धा दिव्यावतरणपदं प्राप्तसौख्यप्रकर्षाः । यत्रामात्रा प्रतिहतगुणाः का कथा मानुषाणां, तं श्रीमन्तं विमलमचलं साधुशुद्धयै प्रपद्ये ॥६॥ श्रेयःश्रेणीप्रसव इव लसत्सम्पदो-दारकन्दः, सत्त्वालीनामिव सुखकलाचार्यकश्रीरिवास्ते । साक्षाद्भास्वानिव शिवपथोध्योतने कोविदाना, मुत्प्रेक्षैवं स्फुरति हृदये प्रेक्ष्य शत्रुञ्जयाद्रिम् ॥७॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy