SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तवनानि प्रोद्यद्-गाम्भीर-काय-प्रति-जित सलिलाऽम्भो धरे हारहीर, तारस्फाराब्जरोचिस्सुयशसि भवति, प्रोल्लसत्त्चक्षुषी मे । दृष्टोनेतो विधौ शं वृषभजिनपते, गन्धिमालोलभृङ्गज्झङ्काराऽऽराव-सारा-मल-दल-कमला-गार-भूमी-निवासे ॥१४॥ संसारापार पाथो-निधि-पुलिनमहो, प्राप्तुकामा यदिस्वश्रीमत्तीर्थादिकर्तुः क्रमणकजयुगं, तस्य संसेवतोच्चैः । गात्रे यस्य प्रवेशं वरगुणततय-श्चक्रिते-विश्व-पूज्ये, च्छाया सम्भार-सारे वरकमलकरे तार-हाराऽभिरामे ।।१५।। श्रीमत्तीर्थाधिनाथा-ननवर-कमला-वासिनी-प्राज्ञ-चेतो, ऽभीष्टे डिण्डीर-पिण्डो-ज्ज्वल-तनु-लतिके, देवदेवी-स्तुताधेः । नम्रीभूतेन्द्रमाले विहित-सुखशते, पूर्णचन्द्रैक-वक्त्रे, वाणी-सन्दोह-देहे भवविरहवरं, देहि मे देवि ! सारम् ॥१६॥ इत्थङ्कारमहं बृहत्खरतरा-नि स्वच्छ-गच्छाधिप, श्रीमच्छ्रीजिनचन्द्रसूरिचरणा,-ऽम्भोजन्मरोलम्बवत् । प्रद्युम्नेषु पयोधि-काय पृथिवी, संवत्सरस्यास्पदेषु, तुष्टा-वेष्ट-समृद्धते सुमति-युफलोल-आदिप्रभुम् ॥१७॥ २८ [ मदाकान्तावृत्तम् ] सिद्धिक्षेत्रं पदमिदमिति प्राप्तपुष्टप्रतिष्ठं जीयादेतत्त्रिजगति गतं क्वापि नैतत्प्रभुत्वम् । तेन स्तुत्यः स्तुतिपदपदैर्योऽस्ति सिद्धार्थसिध्द्यै, तं स्तौमि त्वां विमलगिरिराट् दर्शनोदारवीजम् ।।१।। गयु.-६ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy