SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्दना मिथ्यात्वमोहविषमाहिमहाविषेण, प्रस्तस्य विश्व जगतो गतचेतनस्य । अस्य प्रबोधन विधावनुपाधिशुद्धं, . न त्वन्मतामृत-मृते ह्यपरोऽस्त्युपायः ॥२७॥ तप्तं तपो न विततं न जपो न जप्तः, कलप्ता न दैवतशतक्रमपर्युपास्तिः । नानाक्रिया अपि कृता नहि मुक्तये स्यु, स्त्वच्छासनं जिन ! बिना भविनां कदाचित् ॥२८॥ तप्त्वा तपास्यपि परैः शरदां शतानि, या यत्नवद्भिरपि सम्पद वाप्यते नो । चित्रं जना जिनपते ! त्वदुपशपुण्या, दन्तर्मुहूर्त्त विहितादपि तां लभन्ते ॥२९॥ त्वदर्शनं जगति न प्रतिभाति किञ्चि - दन्तर्गतं तव यदीश ! न शासनस्य । किं सम्भवेदिह भवेऽपि महन्महस्त दन्तर्भवेन्न यदहर्पतिकान्तिपुजे ॥३०॥ या वागगोचरसुरासुरसौख्यसम्पद्, या मानुषा सुखसमृद्धिरतिप्रवृद्धा । मोक्षेकमुख्यफलभृद् भवदीय भक्तेः, प्रासङ्गिकं फलमिदं प्रवदन्ति सन्तः ॥३१॥ [खार्दूलविक्रीडित्तम् ] स्वामिन् श्री गुरुदेव सुन्दर गुणास्त्वय्येव सर्वे व्यधुः, स्थाने नूनमशेष दोष निवहाश्चान्ये श्वथो नाकिषु । तन्मा भूजननान्तरेऽपि हि कदाऽप्येतेषु देवत्वधीः, स्वप्नेऽपि प्रतिजन्म सम्भवतु मे, नित्याप्तबुद्धि-स्त्वयि ॥३२।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy