SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वामानि देवान्तरस्य भगर्व स्तव चान्तरं यो, नो बुध्यते विबुधबोधकबुद्धिवन्ध्यः । निम्बाम्रकाचमणिसर्वपमन्दराद्रि__भावोत्करे किमु भिदां स विदांकरोतु ॥२१॥ देवाः परे परमडम्वर धारिणोऽपि, नो लेशतोऽपि तिरयन्ति तव प्रभावम् । खद्योतका द्युतिततिं दधतोऽ पि कि वै, वैवस्वतं मुकुलयन्ति किल प्रतापम् ॥२२॥ नैकप्रकल्पित विकल्पज्ञता अपि स्यु |पं जुषः सदसि ते जिन ! तेऽन्य तीर्थ्याः । किं घोर घूत्कृतिपरा अपि नैव घूका मूका भवन्ति सवितुर्महसां समूहे ॥३३॥ ये त्वन्मतामृतरहस्य रसैकचित्ता, नूनं मतिन रमतेऽन्य मतेषु तेषाम् । आस्वादितामृतरसस्य नरस्य किं स्यात् पातुं स्पृहाऽपि सलिलान्यपि पंकिलानि ? ॥२४॥ चेत्कस्यचिद् गतमते नै मतं मतं ते, स्यादस्य विश्वमहितस्य ततः क्षितिः का? । रुच्या न चौरजन चेतसि चन्द्रिका चे च्छोच्या भवेत्किमियताऽपि जगत्प्रियेयम् ॥२५॥ पश्यन्त्यभब्य भविनो नहि दूरभव्या श्वाशेष विश्वविदितं भगवन् ! भवन्तम् । किंवा जगप्रकटमम्बुजबन्धुबिम्ब मालोकयन्ति जनुषान्धजनाः कदाचित् ? ॥२६॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy