SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्दना वेगादगं जिगमिषामि तदङ्गपगु त्या जिगीर्गगनगप्रबलाऽनिलस्य । भातुं मरुत्पथमथो विदधे तदिच्छाम, मित्स्यामि चान्तिमसमुद्रजलं पलैस्तत् ॥३॥ स्प्रष्टुं करेण तरणिं स्पृहयामि वा ऽहम्, सवौं वरामपि पदै दिवा पिधित्स्ये । . यत्सर्वथा ऽमिति कथापथहृद्गुणस्य, स्तुत्यां यतेऽहमिहते सहसाकिलैवम् ॥४॥ शक्ति निजामनव-धार्य तथाऽपि काणे ऽमुष्मिन्नुपक्रमवतो भवतः प्रसादात् । कर्मक्षयौक फललाभमभीप्सतो मे, नूनं जिनेश ! सफलो भविता श्रमोऽसौ ॥५॥ नाना भवोप जनितं भविनामनन्तम् , वश्यं कथाऽपि वितथी कुरुतेऽघ-सङ्घम् । निर्णिक्तभक्तिभरजस्य महामहिम्नोः देव ! स्तवस्य तु तवाऽत्र विधौ कथा का ॥६॥ नो मत्सरः स्कुरति कोऽपि परामरेषु, चेतोऽनुराग वशगं त्वयि देव ! नैव । संन्तस्तथाऽपि निबिडाद् गुण पक्षपातात् , त्वामेव सेवकतया प्रभुमभ्युपेताः ॥७॥ स्वामिन्नसङ्ख्यसुखदं भवभीभिदं त्वा, हित्वाऽऽरि रात्स्यति सुरानपरान् नरो यः । विश्वोत्तमाऽमृतरसं सरसं व्यपास्या संतोषमेप विषमं विषमा पिपासेत् ॥८॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy