SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्तवनानिः www.kobatirth.org रागोङ्ग - नाङ्ग परिषङ्ग - विधि- प्रसिद्धः, क्रोधोऽपि हेतिततिसङ्गतिबुद्धिवोध्यः । मोहोsure-act क्रिययाऽवसेयः, कमण्डलुधृतिप्रथितं कामं स्फारक्ष सूत्रकरधारणलिङ्गगम्यमज्ञानमप्यखिलमातृमुखैरपीक्ष्यम् । मूर्त्तिष्वीपि भगवन् ! भवतः परेषाम, दूरादपास्तवनितातनुसङ्गशस्त्रा हा हा ! महानिविडदोषविडम्बनैव ॥१०॥ ऽद्यङ्काभिशङ्कयमदनादिकविक्रियोयाम् । शान्ता कृतौ प्रतिकृतावपि ते यतीन्द्र !, नीरागतैव आस्तां भवान् भुवननाथ ! दृषन्मयीयं, त्वन्मूर्त्तिरप्यसुमतां तनुते प्रमोदम् । साक्षादवेक्षित वपूंष्यपि सौख्यदानि, जगताऽपि विभाव्यतेऽलम् ॥११॥ दूरेऽथवेन्दुरुदकप्रतिबिम्बताऽपि, ह्यशौचम् ॥९॥ न स्युर्नृणां मतिमतां परदैवतानि ॥१२॥ तन्मूर्त्तिरेव तनुते मुदमीश ! यद्वत् तद्वद्विलोकितविभास्वर मण्डलाऽपि, अकान्त-: Acharya Shri Kailassagarsuri Gyanmandir किं तारकावलिरलं प्रमद - प्रदाने ? ॥१३॥ -शान्तरस- सागर-मग्न- - मूर्त्तेर्या ते जगत्त्रय- - पतेऽद्भुतसाम्यमुद्रा । रोषादिदोष कलुषीकृतविग्रहाणाम्, For Private And Personal Use Only क्व स्यादसौ हरिहरप्रमुखामराणाम् ? || १४॥ ७५
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy