SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तवनानि जयश्रियां-धाम ! सुधाम-धारिन् ! सुत्राम दामाऽर्चित! देवदेव ।। त्रिलोकपूजाऽतिशयाऽभिराम !, प्रकाममानन्दन नन्दनेतः ॥१॥ वर्गत्रयस्यार्जन बद्ध चेतसः, सुचेतसः कर्मसु सत्सुसूद्यमः । ददात्यहो नाथ ! तव स्तवोऽत्रत बुधाद् यतन्ते सकलाः फलार्थिनः ॥२॥ अयं सदानन्द पदाऽऽप्तये संता, हेतु विशुद्धः प्रथितो मनीषिषु । इति प्रवीणा मुनयोऽपि ते स्तवे, रतिं दधन्ते भवभोगनिस्पृहाः ॥३॥ प्रवर्धमानोत्तम मङ्गलावलीः, श्रियः सदानन्दरसोभिवर्भिताः । सुखानि विश्वाशयविश्रमास्पदं, प्रभो ! वशत्व नयते तव स्तवः ॥४॥ त्रातारमेकं परमं वदन्ति यं, मनस्विनोऽभीष्टदधर्मदानतः । जिनेन्द्र ! तस्मै भवते सदा जगत्-पितामहाय प्रभुतात्मने नमः ॥५॥ स्तुतिमिति तनुते यस्ते, मघव महामुनिसुन्दर सुताङ्ग्रेः । स भवति गुणसम्पदा समस्ते कलभिति तद्वितराचिरान्ममाऽपि ॥६॥ २६ [ वसन्ततिलकावृत्तम् ] श्रीअर्बुदाचल-विभूषण ! दूषणाली वन्ध्यार्जुनाभविभ ! नाभिभवाऽऽद्यदेव ।। स्वामिस्तव स्तवपथे पथिकीकरोमि, वाचं शुची करण-कारणतोऽहमर्हन् ! ॥१॥ कौतूहलान् न न च काव्यकलाव लेपान नामुष्मिकैहिककलाऽऽप्त्यभिलाषतो वा । किन्त्वीश ! ते स्तुतिविधावधियामधीशो ऽप्यस्मिन् प्रवृत्तमति रस्मि भवाभिभूत्यै ॥२॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy