SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६६ www.kobatirth.org [ शार्दूलविक्रीडितम् ] आनन्द - “म - कन्दली सुचरित, श्रेणी पताकाश्र्चलाः, क्षुद्रोपद्रव तान्ति शान्ति कविता, व्यापार वारिच्छदाः । ब्रह्मज्ञानमहः स्फूलिङ्ग ततयः, श्रीवल्लरी पल्लवाः, [ वसन्ततिलकावृत्तम् ] आद्येो नृपेषु सकृपेषु जिनाधिपेषु, श्रीनाभि-प्रभव- प्रभु क्रमनख ज्योत्स्नाऽङ्कुराः पान्तु वः ||१|| आद्यः सम्प्रति सर्व वेदिषु जित, स्त्वेकाङ्क पडकाविव, स्थानं तद्गुणिनो ददाति हृदये, तदेहिनां सन्ततम् । श्वित्रं किल वृत्तवान् शतगुणां, वृद्धिं ददौ सान्वये, स श्रीमान् वृषभः शुभाय जगतां, चिन्तामणिश्चिन्तितम् ||२॥ Acharya Shri Kailassagarsuri Gyanmandir लोकेऽप्यनल्प परिकल्पित शिल्पमार्गः । देवाधिदेव ऋषभोपयुक्तः, स्वर्णच्छविः सपदि यच्छतु युगादिवम्ब For Private And Personal Use Only वाञ्छितानि ॥ ३॥ [ द्रुतविलम्बितम् ] अवतु वो धरणीन्द्र फणावली, प्रतिफल - द्विम-लाकृति सप्तकः । सकल - कर्म - जयार्थ मिवाऽष्टधा कृततनुः प्रथमो जिन पुङ्गन्यः ॥४॥ [ शादूलविक्रीडितम् ] उद्वाहे प्रथमोरः किल कला, शिल्पादिके यो गुरुभूपश्च प्रथमो यतिः प्रथमक, तीर्थकरश्चादिमः । दाताऽघः परिपात्रमाद्यमपरं सिद्धो यदम्बादिमः, सच्ची प्रथमच यस्यतनयः, सोऽस्त्वादिनाथः श्रिये ॥ ५ ॥
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy