SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युग • नमामि .. ५ www.kobatirth.org [ अनुष्टुपवृत्तम् ] अस्तु श्री नाभिभूर्देवो, विपन्नाशन - कर्मठः । पवित्रः पोषयन्नाकं सुधर्माधिपतिः श्रिये ॥ १॥ जाण्य-खण्डन- पाण्डित्य — प्रौढो जगति विश्रुतः । हिनस्तु वस्तमस्तोमं पावको - नाभि-नन्दनः ||२|| " Acharya Shri Kailassagarsuri Gyanmandir सूर्यानन्दी महाध्यासी, संयमन्पाय्यधीश्वरः । समवर्ती जगन्नेता, जीयादादि - जिनेश्वरः ॥३॥ सना किनादृतो दद्याद्, वृषभो निवृते र्मुदम् । यो दोषाचरणाऽप्रीति, रनिकारे शिवे स्थितः ||४|| असंस्तुतो ज दिपाश सर्वदाशयम् । भुवनेश्वरः ॥५॥ नाभेयः श्रेयसे भूया -दपूर्वो पायादनल - सख्या, -तिबन्धूरो हरिणादृतः । अहिंसोल्लासमातः वन्, न सेवितः किं पुरुषैः ? भवद्वेषी च वृषभः " श्री नाभेजो महाबलः ॥ ६ ॥ सर्ववित्ताप वर्जितः । चन्द्रावदात देहश्री, श्री- दो जयति नूतनः ॥७॥ वृषभा - सन तत्परः शिवालयाचिरभितः पाया-दीशानः प्रथमो जिनः ॥ ८ ॥ क्षमा प्राग्भार धर्तारं यं श्रीमान् श्रयते हरिः । बिभ्राणः कमलं शुभ्रं, सोऽनन्तः पातु नाभिभूः ||९|| स्वयम्भूर्ब्रह्मलोकेशं शुक्ल पक्ष - समाश्रितः । सकलं कमलासीनः कुरुतां वृषभः सुखम् ॥१०॥ एव-मादिमुनेः स्तवनं यः, पापठीति शठतामपहाय । विघ्नघातनिविधौ परिमानं, तस्य बिभ्रति दशाऽपि दिगीशः ॥ ११॥ For Private And Personal Use Only ६५
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy