SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्दना तत्त्वाऽतत्त्व विवेकि बाक्य विभव ! त्वय्येव विश्रामिणी, सभ्यज्ज्ञानचरित्रदर्शनमयी, रत्नत्रयी त्रोकते । त्रैलोक्योन्नतिपारिणी शिवपदाऽऽनन्दोदयि न्यद्रमुता, नान्यत्रेव ततः किमस्ति शिरसि, छत्रत्रयं ते विभो ! ॥५॥ रागद्वेष महाद्विषो विधिनिधि, ध्यानद्वयाऽद्वैततः सर्वा जय्यमहौ जसावपि सुखेऽनेश ! त्वया निर्जितौ । येनाऽनन्त भवावतार निरतो, तेनेव किं तज्जयोद् __भूते ते यशसी सुचामर मिषात्पार्श्व-द्वये संस्थिते ॥६॥ कष्टा रिष्ट निकृष्ट पुष्ट निकटाऽदृष्टादिदोषद्विपो, न्मादोद्रे भिदा त्वमेव पुरूषे, वेकोसि सिंहिःस्वयम् । त्रैलोक्ये भविनां शिवाध्व सुपथां, येनेव तेनोन्नतम, दिव्य कि शुशुभे शुभोदय मय 'सिंहासन' सार्व ! ते ॥७॥ त्वय्ये वोदित मोक्षयो दितजय, ज्ञानादिकं क्षायिकम् । सर्वास्विऽप्रकृति स्थितं, भवभयो । च्छेद-प्रदं बोधिदम् । तेन त्वं त्वरितं तदर्पण विधे, भव्योत्मनस्तारये-, तीवाज्ञप्ति पदं तनोति सुगिरा, किं दुन्दुभि स्ते पुरः ॥८॥ सार्व सर्व तमो पहत्वपदवी-, सिद्धयै स्वयं सेवते, कि बिम्ब सवितु महोदय मय, तेजोऽत्र किं वाऽमुतम् । अष्टाष्टट महेन्वनाऽति दहने, वह्निः स्वशक्ति प्रभुम् , किं वा प्रार्थयते तवे' ति विबुधो, वक्तीश ! भामण्डलम् ॥९॥ दिव्याऽशोक तरू सुरैः प्रकटितं, सूतप्रकाशं ध्वनि, नव्य श्रव्य पदार्थ सुपथं, सिंहासन चामरम् । छत्रैक त्रितय मनोहरखं, सद्दुन्दुभि भासुर-, ज्योतिर्मण्डल मित्यवेक्ष्य न मुदस्ते मस्य तेनुः प्रभो ! ॥१०॥ इत्थं स्तौति मुदा (?) मुदाससभृ, द्यः सार्व ! सर्वोत्तराs, मेयैश्वर्य महार्य मार्ज सुखदाऽसंरव्य श्रियामायम् । निष्पातः सविवेक हर्ष विनय, श्रीसूरि हेत्वे हित, श्रेणी संश्रयते सुबोधि विधिना, श्रीधर्महंसोदयात् ॥११॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy