SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तवनानि त्वां ध्यायन्तः स्तुवन्तश्च, पूजयन्तश्च देहिनः । धन्याः स्वामिन्नाऽऽददते मनोवागवपुषांफल म् ॥३॥ पृथिव्यां विहरतः स्वामिन्नपि ते पादरेणवः ।। महामतंगजायन्ते । पापद्रून्मूलने नृणाम् ॥४॥ नैसर्गिकेण मोहेन, जन्मान्धानां शरीरिणाम् । विवेकलोचनं नाथ ! त्वमेको दातुभीशिषे ।।५।। सुचिरं चचरीकन्ति, ये भवत्पादपद्मयोः । तेषां न दूरे लोकाऽग्रं, मेर्वादि मनसामिव ॥६॥ देव ! त्वद्देशनावाग्भिर्गलन्त्याऽऽशु शरीरिणाम् । कर्मपाशाः जम्बूफलानीव वारिद-वारिभिः ॥७॥ इदं याचे जगन्नाथ !, त्वां प्रणम्य मुहर्मुहुः । त्वयि भक्तिस्त्वत्प्रासादात् अक्षयास्त्वब्धिवारिवत् ।।८।। [अनुष्टुपवृत्तम्] स्वामिन् ! क्ब धी-दरिद्रोऽहं, क्व च त्वं गुणपर्वतः। अभिष्टोऽये तथापि त्वां, भक्त्त्याऽतिमुखरीकृतः॥१॥ अनन्तैर्दर्शन-ज्ञान-वीयांऽऽनन्दैर्जगत्पते ! । रत्नै रत्नाकर इव, त्वमिहको विराजसे ॥२॥ देवेह भरतक्षेत्रे चिरं नष्टस्य सर्वथा । धर्मस्याऽसि प्ररोहाय, बीजमेकं तरोरिव ॥३॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः । वेस्ति छिनस्सि सन्देहं, न माहात्म्पाऽवधिस्तव ।।४।। फलं त्वद्भक्तिलेशस्य, निवासः स्वर्गभूमिषु । यत्सुराणां समग्रातां, महर्द्धिद्युतिभास्वताम् ।।५।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy