SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगा विशाला देव ! त्वद्भक्तिहीनानां, तपास्यतिमहान्त्यपि । अबोधृणामिव ग्रन्थाऽभ्यासः क्लेशाय केवलम् ॥६॥ यस्त्वां स्तवीति यो दृष्टि, समस्त्वमुभयो स्तयोः । शुभाऽशुभं फलं किन्तु, मिन्नं चित्रीयते हि नः ॥७॥ द्युश्रियापि नतोषो'मे, नाथ ! नाथाम्यदस्ततः । भगवन् ! भूयसी भूया-त्त्वति भक्तिर्ममाऽक्षया ॥८॥ १० देवैरप्यपरिज्ञेयगुणं कः स्तोतुभीश्वर ? त्वां स्तोष्यामस्तथापीश!, विलसद्बालचापलाः ॥११॥ तपस्यतामप्यऽधिकास्त्वां नमस्यन्ति ये सदा । वरिवस्यन्ति ये तु त्वां, योगिनामपि तेऽधिकाः ॥२॥ नमस्यतां प्रतिदिनं, विश्वाऽऽमोकदिनेश्वर ! । धन्यानाम् अवतंसन्ति, त्वत्पादनखरश्मयः ॥३॥ न किञ्चत्'कस्यचित्'साम्ना, बलात् वा गृह्यते त्वया । त्रैलोक्यचक्रवर्ती त्वं, तथाऽप्यसि जगत्पते ! ॥४॥ स्वामिस्त्वमेको जगतां, समं चेतस्सु वर्तसे । पीयूषदीधितिः सर्व-, जलाशय-जलेष्विव ॥५॥ त्वां स्तोता'स्तूयते देव ! सर्वै स्त्वामर्चिताऽर्च्यते । त्वां नन्ता नम्यतेः सर्वा, त्वयि भक्तिर्महाफला ॥६॥ त्वं देव ! दुःखदावाग्नि, तप्तानामेकवारिदः । मोहान्धकार मूढाना-मेक दीपस्त्वमेव हि ॥४॥ रोराणामीश्वराणां च, मूर्खाणां गुणिनामपि । साधारणोपकारी त्वं, छायाद्रुम इवाऽध्वनि ॥८॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy