SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ अनुष्टुपवृत्तम् ] कुम्भैर्मानमिवांऽम्भोधेः स्तवनं मादशैस्तव । स्तोष्यामि तदपि स्वामिन् ! भक्त्त्या ह्यस्मि निरडूकुशः ॥१॥ त्वदाऽऽश्रितास्तु त्वत्तुल्या भवन्ति भविनः प्रभो ! । यान्ति दीपस्य सम्पर्का-द्वर्त्तयोऽपि हि दीपताम् ।।२।। माद्यदिद्रियदन्तीद्राऽमदीकरणभेषजम् । तव स्वामिन् ! विजयते शासनं मार्गशासनम् ॥३॥ हत्वा घातीनि कर्माणि. शेषकर्माण्युपेक्षसे । भुवनानुऽग्रहायैव . मन्ये त्रिमुवनेश्वर ! ॥४॥ पादलग्नास्तव विभो! लवन्ते भविनो भवम् । उदन्वन्तं पक्षिराज-पक्षमध्यगता इव ॥५॥ जयत्यनन्तकल्याण-द्रुमोल्लासनदोहदम् विश्वमोहमहानिद्रा-प्रत्यूषं दर्शनं तव ।।६।। त्वत्पदांऽभोजसंस्पर्शाद्दीयते कर्म देहिनाम् । इन्दोमदुभिराप्यस्त्रैर्दन्तिदन्ताः स्फुटन्ति हि ॥७॥ वृष्टिर्वारिधश्येव मृगाङ्कस्येय चन्द्रिका । जगन्नाथ ! प्रसादस्ते सर्वसाधारणः खलु ॥८॥ [ अनुष्टुपवृत्तम् ] अपि सर्वात्मना ज्ञातु-मशक्या योगि-पुङ्गवैः । स्तुत्याः क्व ते गुणाः स्तोता क्वाऽहं नित्यप्रमद्वरः ॥१॥ तथाऽपि नाथ ! स्तोष्यामि यथाशक्ति भवद्गुणान् । दीर्घाऽध्वनि व्रजन् खंजः किं केनाऽपि निवार्यते ? ॥२॥ युग-४. For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy