SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -१८ युगादिवन्दना सद्यः शान्तिर्भवति मनना-द्यद्विभूतेर्जनानाम्, आत्मानन्दः प्रभवति परोत्कर्षतादानदक्षः । बाह्यो भावस्त्यजति हृदयं शुद्धशान्त-स्वरूपम, आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥२॥ सोपानालिविलसति महाचैत्यसम्बन्धिनी या. तामाश्रित्याऽक्षयसुखगता भव्यजीवा भवन्ति । मूर्ति यस्य प्रवरविभया भ्राजमानां विलोक्य, आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ||३|| मूर्ति यावत्तव विषहरां शुद्धधर्मानुरक्ताः, नो वीक्षन्ते परजनकृपाकांक्षिणो वीतमोहाः । पापच्यन्तेऽभयदभुवने तावदक्षीणपापा, आदीशं तं वरझगडिया भूषणं नौमि नित्यम् ॥४॥ मोक्षाकांक्षा गतभवभयाः सिद्धयति त्वत्प्रणामात् , दुःप्राप्योऽसौ परमविभवाद् दुष्टकर्मारिमूलात् । सिद्धि साध्या गुरुमुखतया सर्वथा मानवानाम्, __ आदीशं तं वर झगडिया-भूषणं नौमि नित्यम् ॥५॥ यस्याऽधीनं जगति विशदोद्धारकं धर्मवर्त्म, यस्याऽधीनं जगदभिमतां शर्मसन्तानमिद्धम् । यस्याऽधीनं कलिगुणगणोदभेदकं मुख्य तत्त्वम, आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥६॥ पारावारे जननमरणक्लेशवित्ते भवेऽस्मिन, पीडयन्त-स्त्वञ्चरणवनमनावम आसाद्य सद्यः । तीरोत्तीर्णाः सुखमनुभवन्तो न खिन्नाः परत्र, आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥७॥ हृद्ये तत्त्वे परिणतमतिस्तावकीने महीने. भव्यो नव्योऽनवरतमसौ संसृते-र्याति पारम् । स्मारं स्मारं दि तव पदं ध्यानमग्ना(अंतरात्मा) जनास्ते(?) आदीशं तं वरझगडिया-भूषणं नौमि नित्यम् ॥८॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy